This page has been fully proofread once and needs a second look.

बौद्धस्तोत्रसंग्रह ।
 
नौ
नीलमणेर्दलितः पृथक् पृथक् वृतो यो दलः खण्डम्तस्य चोस्तस्य क्षोदः तद्व-
नौन्नीलं यत् तत् । स्फुरदिन्द्रनील चूर्णप्रभमित्यर्थः । चौक्षीराब्धेः चुन्क्षुब्धम्
प्रावर्त्तनतया फेनिलं यत्[^१] दुग्धं ततोऽपि अधिकतरं खासातिरेकतमं
धवलम् अतिशुभ्रं तदेवंविधम् अपरे साधका जानन्ति । काञ्च-
नाभं च उत्तप्तचामौमीकरप्रभम् । केचिद् भावुकाः । अतो मात-
स्तावकं रूपं विश्वम् एकं रूपम् आकारो यत्र तत् । किंवत् ?
स्फटिकवद तिविमलाकेपिर्कोपल द्रव एकमपि भिन्नम् अनन्तप्रकारम् ।
कुतः ? उपधाभक्तिभेदात् उपधा नौनीलरक्ताद्युपा धिविशेषस्तस्या
भक्तिर्भजनं युक्तिर्वा योजनं तस्या भेदो नानात्वं तस्मात् । परमा-
र्थतः त्वमद्वयरूपापि अपरिमेयजनमनोविकल्प प्रभावाद् अपरि-
मिताकारा प्रतिभाससे[^२] इति भावः
 
88
॥ ३३ ॥
 
भवमामसुखसम्पहाद्दानसामर्थ्य दृष्टान्तमुदीर्य्य इदानोंनीं स्वमौ -
द्धत्यमाश्चर्य्येंयं च परिहरन्नाह--
 
सार्व्यंज्ञ[^३]ज्ञानदीपप्रकटितसकल[^४]ज्ञेय तत्त्वै[^५] कसाक्षी
साक्षाद्
वे[^५] कसाक्षी
साक्षादे
त्ति[^६]त्वदौ त्वदीयां गुणगणगणनां सञ्चैर्व्ववित् तत्सुतो वा ।
यत्तु व्यादाय वक्त्वंरं बलिभुजरटितं माहशादृशो रारटौटीति
व्याप[^७]त्सा तौवतीव्रदुःख[^८]ज्वरजनितरुजश्वेचेतसो हास्य[^९]हेतुः ॥ ३४ ॥
-----------------------------------------------------------------------------------------
[^१] Orig. केनिलयं । [^२] Orig. प्रतिभासते । [^३] B. सावर्ज्ञ ।
[^४] A. सकले। [^५] A. तत्वेक । [^६] A. वेति ।
[^७] A. व्याप्त । [^८] A. दुःखं । [^९] A. दास्य ।