This page has been fully proofread once and needs a second look.

कायमाह । एकैकरोम्णां प्रतितनूरुहाणाम् उद्गमे जन्मन्यास्थाने
गतेषु अत्रस्थितेषु गगनमित्र आभोगः परिणाहो विस्तारो यस्तद्ध-
डू
व-
द्भू
म्यां स्थानम् अवकाशो येषु भूतलेषु तत्रस्या: स्वस्था निरुपद्रुता
ब्रह्मेन्द्रोपेन्द्र रुद्रप्रभृतय एवमाद्या नरमरुत्सद्सिद्धगन्धर्व्वनागा यस्य तत् ।
प्रतिरोमकूपं चातुर्द्वीपकं निर्म्मितमिति भावः । दिक्चक्रा-
क्रामिषु दर्शादशदिव्यादिलोकधातुसमुहव्यापिषु धामसु तेजःसु स्थित-
सुगतानां निषण्णाने कतथागतत्स्रा णामनन्तं संख्यातिक्रान्तं यत्रि-
नर्
न्नि-
र्म्
माणं सत्त्वाधिमुक्रितिभेदेन अनेकं रूपं तेन चिचं मनोरमं
यत् तत् ॥ ३२ ॥
 
मतभेदेन पुनर्निर्म्माणकायप्रकारमाह--
 
लाक्षासिन्दूररागारुणतर किरणादित्यलौहित्य[^१]मेके
श्रीमत्सान्द्रेन्द्र[^२]नौनीलोपलदलित[^३]दलक्षोदनौलं तथान्ये ।
क्षौषीरा ब्धिक्षुब्धदुग्धाधिकत[^४]रधवलं काञ्चनाभं च केचित्
त्वद्रूपं विश्वरूपं स्फटिकवदुपधायुक्तिभेदाद्दिविभिन्नम् ॥ ३३ ॥
 
॥ ३ ३ ॥ लाक्षेति--
 
एके पुनर्योगिनः त्वद्रूपम् आकलयन्ति । लाचाक्षासिन्दुरथोदूरयोर्यो
रागस्तद्वदरुणतर किरणोऽत्यन्त रक्तरुचिर्य आदित्यस्तद्वन्त् लौहित्यं
यस्य तत् । किम्भूतम् ? श्रीमत् श्रौरीर्लौकिकलोकोत्तरा सम्पत् वासा
विद्यते यस्मिन् यस्य वा तत् । सान्द्रो निविडो नौनीलोत्पलस्य इन्द्र-
-----------------------------------------------------------------------------------------
[^१] A. जोहित्य [^२] B. सान्द्रन्द्र । [^३] A. दलदलित [^४] A. चिक ।