This page has not been fully proofread.

बौद्धस्तोत्रसंग्रहः ।
 
मदो दर्पस्तेन या महाकेलयोऽत्युइटविलासास्तेषां कोलाहलेन
अतिकलकलेन उग्रम् अतिभोषणं यत् तत् । तव एवंविधं रूपं
विभाविनो योगिनोऽचिरेणैव मिष्यन्तीति भावः ।
पुनरपि मूर्त्तिभेदमाह
 
केचित् त्वेकैकरोमोद्गमगतगगनाभोगभूभूतलस्थ-
स्वस्थ'ब्रह्मेन्द्ररुद्रप्रभृतिनरमरुत्सिङ्घ' गन्धर्व्वनागम् ।
दिक्चक्राक्रामिधामस्थित सुगतशतानन्तनिर्माणचिचं
चित्रं चैलोक्यवन्दं स्थिरचर र चिताशेषभावस्वभावम् ॥
 
४२
 
॥ ३२ ॥ केचिदिति -
 
केचिद्भाबुकास्त्वद्रूपं ध्यायन्ति । किम्भूतम् ? भैलोक्यानां काम-
रूपारूप्यधातूनां वन्द्यं नमस्यम् । स्थिरा: पृथिव्यादयो भाजन-
रूपा लोकाश्चरा देवादयः सत्त्वलोकाञ्च एतत्प्रभृतीनां रचितो
निष्पादितोऽशेषाणाम् अपर्यन्तानां भावः स्वभावो येन तत् ।
एतेन उत्पादस्थितिप्रलयकारिणी त्वं संवृत्तेति भावः । अथवा स्थिर-
चररचिता अशेषा ये भावास्त एव खभावः सर्व्वशून्यता प्रभाखरं
लद्रूपं परमार्थत इति वा व्याख्या । एतेन धर्मकायोऽभिषितः ।
चित्रम् अनुपमं पृथग् जनश्रावकाद्यवेद्यं महाबोधिसत्त्वानामेव परं
गम्यमनेन सम्भोगकायः प्रतिपादितः । विशेषणदयेन निर्माण-
१ स्वस्थः would harmonise with the Tibetan version.
२ B. विद्ध । ३ A. क्राम । 8 Orig. तर । ५. Orig. पृथक ।
 
G