This page has been fully proofread once and needs a second look.

पश्यन्त्येके सकोपं[^१] प्रहरणकिरणोहूर्ण[^२]दोर्दण्डखण्ड[^३]-
व्याप्तव्योमान्तरालं वलय फणिफणादारुणा हार्य्यचर्य्यम् ।
द्दिष्टव्युत्[^४] चासि हासोड्डमरडमरुको[^५]ड्डामरास्फालवेला
'बेतालात्तालतालप्रमदमदमहाकेलिकोलाहलेा[^६]ग्रम् ॥ ३१ ॥
 
॥ ३१ ॥ पश्चन्देकेति–
 
पश्यन्ति एके योगिनः तद्रूपं व्यवलोकयन्तौति पूर्वेण सम्बन्धः ।
कौदृशम् ? सोपं सक्रोधम् । प्रहरणकिरणैः श्रायुधमयूखेः उद्भूर्णाः
प्रभाखराः सन्त ऊर्द्धम् उल्लासिता ये दोर्दण्डखण्डा बाहुदण्ड-
कटकातैव्यप्तं इनं व्योम्बोऽन्तरालम् अभ्यन्तरं येन तत् । वलयौ-
भूता ये फणिनस्तचकाद्या नागाधिपतयस्तेषां फणा[^८]स्ताभिः
दारुणा अतिरौद्रा. अहा अखिरा चर्या चरितं यस्य तत् ।
दिष्टानां[^९] चतुर्मारादिरिपूणां व्युत्त्रासिनोऽतिभयङ्करा ये हासा
विकटोच्च प्रहसनानि तैः उड्डमरा अयुत्कटा ये डमरुका: कृपौटा-
स्तेषाम् उड्डामरोऽनाकुलो य भास्फालो इतनाटो यस्तस्य या
वेला समयत्तत्र ये वेताला: प्रेतविशेषास्तेषाम् उत्ताला अत्युच्च-
तरा ये ताखाः करथोरास्फोटास्तैः प्रमदेन अतिहर्षेण यो
-----------------------------------------------------------------------------------------
[^१] A. पश्यं ते केशकोपं । [^२] A. किरणोद्गूर्ण । [^३] A. षण्ड । [^४] A. omits त् [^५] A. हासो डमर डमरुको ।
[^६] A. omits वेता । [^७] A. omits लो । [^८] Orig. फटा
[^९] Orig. द्विषाणां ।