This page has been fully proofread once and needs a second look.

खग्धरास्तोत्र टौका ।
 
पश्यन्त्येके सकोपं`[^१] प्रहरणकिरणोहूर्ण
[^२]दोर्दण्डखण्ड-
[^३]-
व्याप्तव्योमान्तरालं वलय फणिफणादारुणा हार्य्यचर्य्यम् ।

द्दिष्टव्युत्'[^४] चासि हासोड्डमरडमरुको'[^५]ड्डामरास्फालवेला

'बेतालात्तालतालप्रमदमदमहाकेलिकोलाहलेा`[^६]ग्रम् ॥
 
३१ ॥
 
॥ ३१ ॥ पश्चन्देकेति–
 

 
पश्यन्ति एके योगिनः तद्रूपं व्यवलोकयन्तौति पूर्वेण सम्बन्धः ।

कौदृशम् ? सोपं सक्रोधम् । प्रहरणकिरणैः श्रायुधमयूखेः उद्भूर्णाः

प्रभाखराः सन्त ऊर्द्धम् उल्लासिता ये दोर्दण्डखण्डा बाहुदण्ड-

कटकातैव्यप्तं इनं व्योम्बोऽन्तरालम् अभ्यन्तरं येन तत् । वलयौ-

भूता ये फणिनस्तचकाद्या नागाधिपतयस्तेषां फणा[^८]स्ताभिः

दारुणा अतिरौद्रा. अहा अखिरा चर्या चरितं यस्य तत् ।

दिष्टानां[^९] चतुर्मारादिरिपूणां व्युत्त्रासिनोऽतिभयङ्करा ये हासा

विकटोच्च प्रहसनानि तैः उड्डमरा अयुत्कटा ये डमरुका: कृपौटा-

स्तेषाम् उड्डामरोऽनाकुलो य भास्फालो इतनाटो यस्तस्य या

वेला समयत्तत्र ये वेताला: प्रेतविशेषास्तेषाम् उत्ताला अत्युच्च-

तरा ये ताखाः करथोरास्फोटास्तैः प्रमदेन अतिहर्षेण यो
 

-----------------------------------------------------------------------------------------
[^
] A. पश्यं ते केशकोयं ।
 
पं । [^२] A. किरणोद्गूर्ण । [^३] A. षण्ड । 8 [^४] A,. omits व्
 
त् [^५] A. हासो डमर डमरुको ।
[^
] A. omits वेता ।
=
[^७] A. omits लो । [^८] Orig. फटा
 
२ A. किरणोद्ग।
 
५ A, हासो डमर डमरुको ।
 
७ A. omits लो ।
 
&

[^९]
Orig. दिवाण
 
द्विषाणां ।