This page has been fully proofread once and needs a second look.

प्रौढालौढैकपादकमभर विनमद्ब्रह्मरुद्रेन्द्र विष्णु
त्वद्रूपं भाव्यमानं भवति भवभयोच्छित्तये जन्मभाजाम् ॥ ३० ॥
 
॥. ३ ० ॥ चूड़ारत्नेति-
 
हे मायाजात्वाभिसम्बोधिलाभिनि त्वद्रूपं भाग्यमानं तव मूर्त्ति
विचिन्त्यमाना जन्मिनां लोकानां भवभयानि संसार सन्त्रासास्तेषाम्
उच्छित्तये समुन्मूलनाथ' भवति सम्पद्यते । किम्यूतम् ? चूड़ारत्नानां
भिखास्थितमाणिक्यानाम अवतंसाः शेखरास्त एव आासनानि
विष्टराः तेषु गता अवस्थिता ये सुगता अक्षोभ्यादयस्तेषां
व्योनि नभस्तले या लक्ष्मी: शोभा सैव वितानं यच तत् । अथवा
त एव व्योन आकाशस्य लक्ष्स्यः श्रिय इव वितानानि यत्र
तदिति। प्रोद्यन्त उद्गच्छन्तो ये बालार्का उदयगिरिशिरः स्थिता
दिनमणयस्तेषां कोच्यो लचगतानि तेषां पटुतरा: प्रत्युष्ण तराः
किरणास्तेजांसि तैरापूर्ग्यमाणं श्रा समन्ताद् व्याप्यमानं चिलोकं
भुवनत्रयं येन तत् । प्रौढ: साटोपो य लोढेन वाममोचनेनैक-
पादक्रम: पदविन्यासः पदशक्तिर्वा तस्य भरेण त्राक्रमणेन निष्पी-
ड़नेन विनमन्त श्रनम्रौभवन्तो ब्रह्मरुद्रेन्द्र विष्णवो यत्र तत् ।
अनेन निर्माणकाय: कथित इति भावः ।
 
पुनर्मूर्त्तिप्रकारमाह
-----------------------------------------------------------------------------------------
[^१] Orig. omits । [^२] Orig. सन्मूलनाय ।
[^३] Origo कोयौ । [^४] Orig. omits in अत्युष्प ।