This page has been fully proofread once and needs a second look.

बौद्धस्तोत्रसंग्रहः ।
 
प्रौढालौढैकपादकमभर विनमद्ब्रह्मरुद्रेन्द्र विष्णु

त्वद्रूपं भाव्यमानं भवति भवभयोच्छित्तये जन्मभाजाम्
 
॥ ३० ॥
 
४०
 

 
॥. ३ ० ॥ चूड़ारत्नेति-
.
 

 
हे मायाजात्वाभिसम्बोधिलाभिनि त्वद्रूपं भाग्यमानं तव मूर्त्ति

विचिन्त्यमाना जन्मिनां लोकानां भवभयानि संसार सन्त्रासास्तेषाम्

उच्छित्तये समुन्मूलनाथ' भवति सम्पद्यते । किम्यूतम् ? चूड़ारत्नानां

भिखास्थितमाणिक्यानाम अवतंसाः शेखरास्त एव आासनानि

विष्टराः तेषु गता अवस्थिता ये सुगता अक्षोभ्यादयस्तेषां

व्योनि नभस्तले या लक्ष्मी: शोभा सैव वितानं यच तत् । अथवा

त एव व्योन आकाशस्य लक्ष्स्यः श्रिय इव वितानानि यत्र

तदिति। प्रोद्यन्त उद्गच्छन्तो ये बालार्का उदयगिरिशिरः स्थिता

दिनमणयस्तेषां कोच्यो लचगतानि तेषां पटुतरा: प्रत्युष्ण तराः

किरणास्तेजांसि तैरापूर्ग्यमाणं श्रा समन्ताद् व्याप्यमानं चिलोकं

भुवनत्रयं येन तत् । प्रौढ: साटोपो य लोढेन वाममोचनेनैक-

पादक्रम: पदविन्यासः पदशक्तिर्वा तस्य भरेण त्राक्रमणेन निष्पी-

ड़नेन विनमन्त श्रनम्रौभवन्तो ब्रह्मरुद्रेन्द्र विष्णवो यत्र तत् ।

अनेन निर्माणकाय: कथित इति भावः ।
 

 
पुनर्मूर्त्तिप्रकारमाह
 

-----------------------------------------------------------------------------------------
[^

 

 
] Orig. omits ।
 
[^२] Orig. सन्मूलनाय ।
[^३]
Origo कोयौ ।
 
.
 
[^४] Orig. सन्मूलनाय ।
 
8 Orig.
omits in अत्युष्प ।