This page has been fully proofread once and needs a second look.

॥ २गौगीर्वाणेत्यादि--

हे अपरिमितोत्तमपदवरदे लहत्वद्दृष्टिपातेःतैः पूतः तव दृष्टेः पाता
अव[^१]लोकनानि तैः पवित्रौलरीकृतः सुराणां देवानां महौंहीं वसुन्धराम्
अवति परिपालयति । कौकीदृश: ? हौहीरैः वज्रमणिभिः मि. /भिन्नः
प्रस्फुटौलटीकृतः प्रकोष्ठः कफोणिस्कन्धयोरन्तराचंलं यस्य सः । किम्भूतः ?
वन्दिता शिरसि कृता आज्ञा शासनं यस्य सः । कै: ? गीर्वाणानां
ग्रामणौणीभिः सुराणां प्रधानैः विनयभरेण भक्तिभारेण नमन्त्यो
नम्रौरीभवन्त्यो मौलयः किरीटा येषां तैः । क् ? स्वर्गस्य चित्रिदशा-
लयस्य उत्सङ्गे अभ्यन्तरे। पुनः किम्भूतः ? अधिरूढोऽतिवाह्य स्थितः ।
क्व ? सुरकरिणि ऐरावतस्कन्धे । रुणद्भूषणैः रणरणायमानाल-
द्वारङ्कारैर्भूषितं प्रसाधनौकनीकृतम् अङ्गं यस्य तस्मिन् । शच्या इन्द्राण्या
दोषोर्भुयोर्दामदोला पानाता तावेव वा दामदोला तथा प्रया अवि
रखं
-
रलं
निरन्तरं वलयितं परिवेष्टितमालिङ्गिमित्यर्थः यत् तेनो-
द्दामरोमाञ्चाः प्रव्यक्तीभूतोत्फुल्लतनुरुहा मूर्त्तोतौ यस्य सः । देवाधि-
पत्यमपि त्वदवलोकनमात्रलभ्यं किमन्यत्पदमिति भावः ॥ २९ ॥
 
लौकिक सम्पद्दानश क्रितिमभिधाय इदानोंनीं लोकोत्तरानुत्तरसुख-
दायिनं मूर्त्तिभेदं श्लोकचतुष्टयेन उद्भावयन्नाह--
 
चूड़ारत्नावतंसा[^१]सनगत सुगतव्योमलक्ष्मौमीवितानं
प्रोद्यद्दालार्ककोटौटीपटुतरकिरणापूर्य्यमाण[^३] चित्रिलोकम् ।
-----------------------------------------------------------------------------------------
[^१] Orig. repeats त्वदृष्टेरव । [^२] A, B. वतंशा । [^३] A. पूर्य्यमान ।