This page has been fully proofread once and needs a second look.

खग्धरातो टीका 1
 
॥ २८ ॥ गौर्वाणेत्यादि-

हे अपरिमितोत्तमपदवरदे लहटिपातेः पूतः तव दृष्टेः पाता

अवलोकनानि तैः पवित्रौलतः सुराणां देवानां महौं वसुन्धरा

अवति परिपालयति । कौदृश: ? हौरैः वज्रमणिभिः मि. /

प्रस्फुटौलतः प्रकोष्ठः कफोणिस्कन्धयोरन्तराचं यस्य सः । किम्भूतः ?

वन्दिता शिरसि कृता आज्ञा शासनं यस्य सः । कै: ? गीर्वाणानां

ग्रामणौभिः सुराणां प्रधानैः विनयभरेण भक्तिभारेण नमन्त्यो

नम्रौभवन्त्यो मौलयः किरीटा येषां तैः । क्च ? स्वर्गस्य चिदशा-

लयस्य उत्सङ्गे अभ्यन्तरे। पुनः किम्भूतः ? अधिरूढोऽतिवाह्य स्थितः ।

छ ? सुरकरिणि ऐरावतस्कन्धे । रुणभूषणैः रणरणायमानाल-

द्वारभूषितं प्रसाधनौकतम् अङ्गं यस्य तस्मिन् । शच्या इन्द्राण्या

दोषोर्भु भयोर्दामदोला पागलना तावेव वा दामदोला तथा प्रवि

रखं निरन्तरं वलयितं परिवेष्टितमलिङ्गिमित्यर्थः यत् तेनो-

द्दामरोमाञ्चाः प्रव्यक्तीभूतोत्फुलतनुरुहा मूर्त्तो यस्य सः । देवाधि-

पत्यमपि त्वदवलोकनमात्रलभ्यं किमन्यत्पदमिति भावः ।
 

 
लौकिक सम्पद्दानश क्रिमभिधाय इदानों लोकोत्तरानुत्तरसुख-

दायिनं मूर्त्तिभेदं लोकचतुष्टयेन उद्भावयन्नाह
 

 
चूड़ारत्नावतंसा 'सनगत सुगतव्योमलक्ष्मौवितानं

प्रोद्यद्दालार्ककोटौपटुतरकिरणापूर्य्यमाण' चिलोकम् ।
 

-----------------------------------------------------------------------------------------
[^
] Orig. repeats त्वदृष्टेरव ।
 
[^] A, B. वर्ततंशा ।
 
[^] A. पूर्य्यमान ।