This page has not been fully proofread.

खग्धरातो टीका 1
 
॥ २८ ॥ गौर्वाणेत्यादि-
हे अपरिमितोत्तमपदवरदे लहटिपातेः पूतः तव दृष्टेः पाता
अवलोकनानि तैः पवित्रौलतः सुराणां देवानां महौं वसुन्धरा
अवति परिपालयति । कौदृश: ? हौरैः वज्रमणिभिः मि. /
प्रस्फुटौलतः प्रकोष्ठः कफोणिस्कन्धयोरन्तराचं यस्य सः । किम्भूतः ?
वन्दिता शिरसि कृता आज्ञा शासनं यस्य सः । कै: ? गीर्वाणानां
ग्रामणौभिः सुराणां प्रधानैः विनयभरेण भक्तिभारेण नमन्त्यो
नम्रौभवन्त्यो मौलयः किरीटा येषां तैः । क्च ? स्वर्गस्य चिदशा-
लयस्य उत्सङ्गे अभ्यन्तरे। पुनः किम्भूतः ? अधिरूढोऽतिवाह्य स्थितः ।
छ ? सुरकरिणि ऐरावतस्कन्धे । रुणभूषणैः रणरणायमानाल-
द्वारभूषितं प्रसाधनौकतम् अङ्गं यस्य तस्मिन् । शच्या इन्द्राण्या
दोषोर्भु भयोर्दामदोला पागलना तावेव वा दामदोला तथा प्रवि
रखं निरन्तरं वलयितं परिवेष्टितमलिङ्गिमित्यर्थः यत् तेनो-
द्दामरोमाञ्चाः प्रव्यक्तीभूतोत्फुलतनुरुहा मूर्त्तो यस्य सः । देवाधि-
पत्यमपि त्वदवलोकनमात्रलभ्यं किमन्यत्पदमिति भावः ।
 
लौकिक सम्पद्दानश क्रिमभिधाय इदानों लोकोत्तरानुत्तरसुख-
दायिनं मूर्त्तिभेदं लोकचतुष्टयेन उद्भावयन्नाह
 
चूड़ारत्नावतंसा 'सनगत सुगतव्योमलक्ष्मौवितानं
प्रोद्यद्दालार्ककोटौपटुतरकिरणापूर्य्यमाण' चिलोकम् ।
 
१ Orig. repeats त्वदृटेरव ।
 
२ A, B. वर्तशा ।
 
३ A. पूर्य्यमान ।