This page has been fully proofread once and needs a second look.

रात्मा मानसेन्द्रियं वा तस्मात् परिणताः स्थिरीभूताः उत्तप्नाःताः
प्रदीप्ताः पुण्यानां प्रभावाः शक्रयो[^१] येषां ते क्रौरीड़न्ति रमन्ते ।
अमन्दा अधौधीरा छटा जलपातध्व निर्येषु सलिलेषु ते र्चातैर्या सरित्-
क्रौरीड़ा जलकेलिस्तया । अथवा मन्दच्छटा सलिलानां सरतीति
रित् प्रसार इतस्ततो गमनं यस्यां तथाया । अथवा सरिकौत्क्रीडेत्येता-
वान् संज्ञाशब्दो जलक्रीडेत्यस्मिन्नर्थंथे वाचःच्यः । काभिः ? सुरसुन्द-
रोरीभिः दिव्याङ्गनाभिः । कस्याम् ? मन्दाकिन्याम् सुरदीर्घिका-
याम् । कर्पूर एलालवङ्गस्त्वक् गुरुर्नलदो मांsौ । अोसी । अमीषां
चोक्षोदगन्धा सूश्चूर्णवासास्तन्मिश्राणि तातद्वासितानि वा उदकानि यत्र
तस्याम् । किम्भूताथायाम् ? कान्तानां रमणौणीनां कन्दर्पदर्पेण मदन-
मदेन उत्कटा: प्रव्यक्ता ये कुषाःचाः पयोधरास्तेषां कुहरेषु आवर्त्तेन[^२]
अम्भसां भ्रमेण विश्वारान्ता मुहूत्र्त्तं विलम्हिबिता वौवीचयस्तरङ्गा यत्र
तस्याम् । त्वत्पादाब्जपूतानां न किञ्चिदष्प्यतिदुर्लभमिति भावः ॥ २८ ॥
 
परमैश्वर्य्यमपि त्वदवलोकनमात्रया साध्यमित्युपदर्शयन् श्राइआह--

गोर्खाणमा मणौभिविनयभरनमन्मौ[^३]लिभिर्वन्दिताज्ञः
स्वर्गोत्सङ्गेऽधिरूढ़ः सुरकरिणि रुण[^४]डूषणोद्धा[^५]सिताङ्गे ।
शच्या[^६]दोर्दाम दोलाविरलवलयितो हाम[^७]रोमाञ्चमूत्तिः
पूतस्त्वदृष्टि[^८]पातैरवति सुरमहौं हौर भिन्नप्रकोष्ठः ॥ २९ ॥
-----------------------------------------------------------------------------------------
[^१] Orig. adds शक्रत्वलाभी । [^२] Orig. आवर्त्तन ।
[^३] A. णमन्मौ । [^४] A. रुणत् ।
[^६] A.. सण्या । [^५] A. भूषणोत् ।
[^७] A. वलयतोदाम । [^८] A. त्वत्दृष्टि ।