This page has been fully proofread once and needs a second look.

'बोडतोवसंग्रह' ।'
 
रात्मा मानसेन्द्रियं वा तस्मात् परिणताः स्थिरीभूताः उत्तप्नाः

प्रदीप्ताः पुण्यानां प्रभावाः शक्रयो येषां ते क्रौड़न्त रमन्ते ।

अमन्दा अधौरा छटा जलपातध्व निर्येषु सलिलेषु ते र्चा सरित्-

क्रौड़ा जलकेलिस्तया । अथवामन्दच्छटा सलिलानां सरतीति

चरित् प्रसार इतस्ततो गमनं यस्यां तथा । अथवा सरिकौडेत्येता-

वान् संज्ञाशब्दो जलक्रीडेत्यस्मिन्नर्थं वाचः । काभिः ? सुरसुन्द-

रोभिः दिव्याङ्गनाभिः । कस्याम् ? मन्दाकिन्याम् सुरदीर्घिका-

याम् । कर्पूर एलालवङ्गत्वक् भगुरुर्नलदो मांsौ । अोषां

चोदगन्धा सूर्णवासास्तन्मिश्राणि तासितानि वा उदकानि यत्र

तस्याम् । किम्भूताथाम् ? कान्तानां रमणौनां कन्दर्पदपेण मदन-

मदेन उत्कटा: प्रव्यता ये कुषाः पयोधरास्तेषां कुहरेषु आवर्त्तन

अम्भसां भ्रमेण विश्वान्ता मुहूत्र्त्तं विलम्हिता वौचयस्तरङ्गा यच

तस्याम् । त्वत्पादाजपूतानां न किञ्चिदष्यतिदुर्लभमिति भावः ।
 

 
परमैश्वर्य्यमपि त्वदवलोकनमात्रया साध्यमित्युपदर्शयन् श्राइ

गोर्खाणमा मणौभिविनयभरनमन्मौलिभिर्वन्दिताज्ञः

स्वर्गोत्सङ्गेऽधिरूढ़ः सुरकरिणि रुण'डूषणोद्धा सिताङ्गे ।

शच्या 'दोर्दाम दोलाविरलवलयितो हाम' रोमाञ्चमूत्तिः

पूतस्त्वदृष्टि पातैरवति सुरमहौं हौर भिन्नप्रकोष्ठः ॥
 
२९ ॥
 

-----------------------------------------------------------------------------------------
[^
] Orig. adds शक्रत्वलाभो ।
 
३ A. णमन्मौ ।
 
६ A.. संख्या ।
 
J
 
8 A. रुणत् ।
 
• A. बलयतोदाम ।
 
भी । [^] Orig. आवर्त्तन ।
[^३] A. णमन्मौ । [^४] A. रुणत् ।
[^६] A.. संख्
यावर्त्तन ।
 
। [^.] A. भूषणोत् ।
 

[^७] A. बलयतोदाम । [^
·] Aः त्वत्दृष्टि ।