This page has not been fully proofread.

'बोडतोवसंग्रह' ।'
 
रात्मा मानसेन्द्रियं वा तस्मात् परिणताः स्थिरीभूताः उत्तप्नाः
प्रदीप्ताः पुण्यानां प्रभावाः शक्रयो येषां ते क्रौड़न्त रमन्ते ।
अमन्दा अधौरा छटा जलपातध्व निर्येषु सलिलेषु ते र्चा सरित्-
क्रौड़ा जलकेलिस्तया । अथवामन्दच्छटा सलिलानां सरतीति
चरित् प्रसार इतस्ततो गमनं यस्यां तथा । अथवा सरिकौडेत्येता-
वान् संज्ञाशब्दो जलक्रीडेत्यस्मिन्नर्थं वाचः । काभिः ? सुरसुन्द-
रोभिः दिव्याङ्गनाभिः । कस्याम् ? मन्दाकिन्याम् सुरदीर्घिका-
याम् । कर्पूर एलालवङ्गत्वक् भगुरुर्नलदो मांsौ । अोषां
चोदगन्धा सूर्णवासास्तन्मिश्राणि तासितानि वा उदकानि यत्र
तस्याम् । किम्भूताथाम् ? कान्तानां रमणौनां कन्दर्पदपेण मदन-
मदेन उत्कटा: प्रव्यता ये कुषाः पयोधरास्तेषां कुहरेषु आवर्त्तन
अम्भसां भ्रमेण विश्वान्ता मुहूत्र्त्तं विलम्हिता वौचयस्तरङ्गा यच
तस्याम् । त्वत्पादाजपूतानां न किञ्चिदष्यतिदुर्लभमिति भावः ।
 
परमैश्वर्य्यमपि त्वदवलोकनमात्रया साध्यमित्युपदर्शयन् श्राइ
गोर्खाणमा मणौभिविनयभरनमन्मौलिभिर्वन्दिताज्ञः
स्वर्गोत्सङ्गेऽधिरूढ़ः सुरकरिणि रुण'डूषणोद्धा सिताङ्गे ।
शच्या 'दोर्दाम दोलाविरलवलयितो हाम' रोमाञ्चमूत्तिः
पूतस्त्वदृष्टि पातैरवति सुरमहौं हौर भिन्नप्रकोष्ठः ॥
 
२९ ॥
 
१ Orig. adds शक्रत्वलाभो ।
 
३ A. णमन्मौ ।
 
६ A.. संख्या ।
 
J
 
8 A. रुणत् ।
 
• A. बलयतोदाम ।
 
२ Orig. यावर्त्तन ।
 
५. A. भूषणोत् ।
 
८· Aः त्वत्दृष्टि ।