This page has been fully proofread once and needs a second look.

उद्भूतधूतधूलीवितानां मधुरं मन्दं कान्तं वा कृत्वेति वा व्याख्या ।
मधुरमन्दमन्दाकिनौनी क्रौड़ारीडार्थात् पतद्भिरेव मधुभिर्मकरन्द बिन्दुभि-
रुद्धृतधूकीतधूलीवितानामिति नौरमानीरसा व्याख्या। किम्भूताम् ? वीणा-
वेणुषु वल्लकौकीवंशेषु प्रवीणा:[^१] अमरपुररमण्यः सुरनगर सुन्दर्थ्य्य -
स्लाताभिर्दत्ता: प्रहता माधुर्येण मनोज्ञतथाया तूर्खा सुय्या मुरजा यस्यां
ताम् । दत्तमिति दोऽवखण्डने इति धातोः प्रयोगः[^२] । त्वत्प्रणताः
सुरपुङ्गवा भवन्तीति भावः ॥ २७ ॥
 
जलक्रीड़ाविहारमाह--
 
कर्पूरैलालवङ्गत्वगगुरुनरद[^३]क्षोदगन्धाधोदकायां
कान्ता कन्दर्पद पत्किर्पोत्कटकुच कुहरा वर्त्तविश्रान्त वौवीच्याम् ।
मन्दाकिन्याममन्दच्छट[^४]सलिल[^५] सरितक्रौरीड़या सुन्दरीभिः
क्रौरीड़न्ति त्वज्ञङ्गतान्तः [^६]करणपरिणतोत्तत्प्तपुण्यप्रभावाः ॥ २८ ॥
 
॥२८॥ कर्पूरेत्यादि--

हे अद्वैततत्त्वावबोधदायिनि त्वय्येव गतं यदन्तःकरणम् अन्त-
-----------------------------------------------------------------------------------------
[^१] Orig. सुरवीणायाः ।
[^२] दोऽवखण्डने इति धातोर्दत्त इति पदं कथमपि भवितुं नार्हति यतः
"दोषोमास्यां ङिस्त्यनौ" - इत्यनेन दित एव भवति । अत एवात्र
दोऽवखण्डने धातोः प्रयोग इति प्रामादिकः पाठः । वस्तुतस्तु दाल
लूनौ - इति धातो 'र्दद्दोऽधः' - इत्यनेन ददादेशात् दत्त इति पदं
जातम् इति निष्कर्षः ।
[^३] A. नलद । [^४] A. मन्दाच्छट ।
[^५] A. शुलिल । [^६] A. त्वत् मतान्तः ।