This page has been fully proofread once and needs a second look.

सुमुरजौ यासां ताः उद्भूततरयोरत्यन्तचपलयोश्चरणयोरिति वा
व्याख्या । त्वत्पदाधिष्ठितानां सकलमेव अवश्यं वश्यमिति भावः ॥ २६ ॥

वनविहारं पुनराह--
 
रत्नच्छन्नान्तवापौकन पीकनककमलिनोनीवज्किञ्जल्कमाला-
[^१]मुन्मज्जत्पारिजातद्रुममधुपबधूडूतधूलौद्धूतधूलीवितानाम्[^२] ।
वौवीणा वेणु प्रवौवीणामरपुरर मणौ मणीदत्तमाधुर्य्यतूर्य्यां[^३]
कृत्वा युष्मत्सपर्थ्य्यामनुभवति चिरं नन्दनोद्यानयात्राम् ॥ २७ ॥
 
॥ २७ ॥ रत्नेति--

हे निर्मलोचलीकृतस्वान्तसन्तते युष्मत्सपर्य्यां कृत्वा त पदस्य पूजां
विधाय अनुभवति चिरम् अनश्पकल्पकल्पं नन्दनाभिधानस्य उद्यानस्य
यांचायात्राम् उत्सवम् उपभुङ्क्ते कौशौकीदृशीम् ? रत्नैर्वैदूर्व्य्यादिभिश्छन्नो
व्याप्तोऽन्तः परिसरो यासां तासु वापौपीषु क्रौड़ारीडापुष्करिणीषु
या:[^४] कनककमलिन्यः काञ्चननलिन्यस्तासां वज्राणां दौहीराणां ये
किञ्जल्काः केशरास्तेषां माला यत्र ताम् । उन्मज्जन्त ईषदिद्विक-
सन्तो मंत्रमञ्जरिता थेये पारिजांजातद्रुमा मन्दारतरवस्तेषु मधुपवधूभिः
शृभृङ्गाङ्गनाभिः[^५] धूताः समुत्तोलिता ऊई नौर्द्ध्वं नीता या धूल्यः परागास्ता
एव वितानानि चन्द्रातपा यस्यां ताम्। मधुरमधूडूतेतिपाठे
उन्मज्जत्पारिजात द्रुमाणां मधुरेण मनोहरेण मधुना वसन्तेन
-----------------------------------------------------------------------------------------
[^१] A. मुन्मत्जत् । [^२] A. मधुरमधूद्धूतधूलीवितानाम् ।
[^३] B. तूर्य्या [^४] Orig. omits : । [^५] Origomits: ।