This page has been fully proofread once and needs a second look.

लग्धरास्तोत्र टीका ।
 

 
हाराकान्तस्तनान्ताः श्रवणकुवलयस्पईमानायताक्ष्यो
 

 
मन्दारोदारवेणौतरुणपरिमलामोदमाद्यद्'दि[^१] द्विरेफाः ।

काञ्चौनादानुबन्धोडत [^२]तरचरणोदारमञ्जौरतूर्य्या-

त्वन्नाथान् प्रार्थयन्ते स्मरमदमुदिताः सादरा देव-
कन्याः[^३] ॥ २६ ॥
 

 
॥ २६ ॥ हारेत्यादि-

अनवद्याङ्गि लन्नाथान् प्रार्थयन्ते त्वमेव नाथा स्वामिनी

येषां तान्, बादराः ससम्भ्रमाः सत्यः अभ्यर्थयन्ते, देवाङ्गनाभिरुपेत्य

अभ्यर्थन्ते[^४] उत्पत्य परिभुज्यन्ते[^५] इत्यर्थः । का: ? देवकन्याः स्वर्गा-

ङ्गनाः, स्मरमदेन मन्मथदर्पेण मुदिता अतिहर्षेण उच्छृङ्खलीकृता

व्यास्ताः । हारेण आक्रान्तः संच्छनः स्तनयोरन्तः अन्तरालं यासां

ताः । श्रवणयोर्यत् कुवलयम् द्वन्दीवरं तत्स्यर्द्धमाने अभिमानजन्य-

माने आयते विशाले अचिणौ चक्षुषी यासां ताः । किम्भूताः ?

मन्दारेण पारिजातेन उदारा महतो वेणी आयत केशविन्यासस्तस्याः

तरुणः अतिपुष्टः परिमकोऽतिसुर भिगन्धस्तस्य आमोदेन[^६] त्राघ्राणेन

माद्यन्तो हृय्यन्तो द्विरेफा भृङ्गा यासां ताः । पुनः किताः ?

काञ्चौनादस्य रसनाध्वनेः अनुबन्धः अनुगमो यस्तेन उद्धततरौ

अधौरौ चरणयोरुदारौ विपुलौ मन्त्रीरौ नूपुरौ तावेव द्वय
 
तूर्य्यौ
-----------------------------------------------------------------------------------------
[^
] A. मोद्यमाद्य ।
 
[^२] A. बद्धाद्धत ।
[^
] A. omits: ।
 
[^४] Orig. अभ्यर्थते ।
[^५] Orig.
परिभजते ।
 
३५
 
२ A
[^६]. बजाजत ।
 
8
Orig. व्यभ्यर्थते ।
 
६. Orig. बा
मदेन ।