This page has been fully proofread once and needs a second look.

0
 
बौद्धखोज संग्रह ।
 
सिद्धिर्थेन स पुमान् विद्याधराणाम् इन्द्रः अधिपतिः सन् याति ।

मलयस्य चन्दनाद्रेर्मंधौ वसन्तममचे यद् वनं क्रौड़ द्यानं ततो व्रजति

सफलीकरोतीत्यर्थः । खच्छन्दम् प्र प्रतिहतप्रभावं यथा स्यात् ।

कौदृशः ? खड्ङ्गांश्डभिः कृपाणमरौचिभिः श्यामः स्फुरदोषद भिनौलः

पौनो मांसल उन्नतः प्रलम्बो यो भुजः स एव परिघः परिध

व वा बाहुदण्डस्तत्र प्रोल्लसत् प्रस्फूर्जत् पारिहाय्यं यस्य सः ।

किम्भूतः ? चन्दनाम्भोभिः सुरभिः सुगन्धिर्या मणेर्माणिक्यस्य शिला

तत्र दत्तः सङ्केतः कान्ताभिर्यस्य सः । तत्र गन्तव्यं त्वयेत्यादि वचनम्

अनुके यच चुर्वक

करा दिसंज्ञया तदर्थावबोधः संज्ञानं व उद्धेत

इत्युच्यते । अभिनवं भवनम् अपूर्वं रचितम् उत्पादितं यद्

अातिथ्यम् आतिथेयं अतिथेरईत्वात् तेन तथ्येन अकपटेन उप-

चरणमुपचार: परिचर्चा यस्य स तथा । अथवा अभिनवरचितम्

आतिथ्यस्य अतिथि सत्कारस्य तथ्यः यथार्थ उपंचारो यस्य स इति ।

कुम: ? कामस्थ स्वामिन आा समन्ततो था. क्रीड़ा केजितस्य अनु-

रागः अभिषङ्गो यस्तस्मात् । कान्तानां कान्ताभिर्यः क्रौड़ायामनु-

रागस्तस्मादिति ग्राह्यम् । दिव्यसम्पत्तेरपि नातिदूरता त्वच्चरण-

पङ्गजपरागधूमरौकृतोत्तमाङ्गाना मिति भावः ।

धनविहारमभिधाय मर्व्वजनसौभाग्य प्रकाशयन्नाह
 

-----------------------------------------------------------------------------------------
[^
] Orig. पौपीतो।
[^२] Orig. परिहाय्यं ।
 
omits त् ।
[^३]
Orig. परिहार्य्यं । [^४] Orig. माणिकस्य ।
[^५] Orig.
omits म्
 
। [^६] Orig. omits त् ।
8 Orig. माणिकस्य ।
Orig.
adds aft
 
र्ता ।