This page has not been fully proofread.

0
 
बौद्धखोज संग्रह ।
 
सिद्धिर्थेन स पुमान् विद्याधराणाम् इन्द्रः अधिपतिः सन् याति ।
मलयस्य चन्दनाद्रेर्मंधौ वसन्तममचे यद् वनं क्रौड़ द्यानं ततो व्रजति
सफलीकरोतीत्यर्थः । खच्छन्दम् प्र प्रतिहतप्रभावं यथा स्यात् ।
कौदृशः ? खड्ङ्गांश्डभिः कृपाणमरौचिभिः श्यामः स्फुरदोषद भिनौलः
पौनो मांसल उन्नतः प्रलम्बो यो भुजः स एव परिघः परिध
व वा बाहुदण्डस्तत्र प्रोल्लसत् प्रस्फूर्जत् पारिहाय्यं यस्य सः ।
किम्भूतः ? चन्दनाम्भोभिः सुरभिः सुगन्धिर्या मणेर्माणिक्यस्य शिला
तत्र दत्तः सङ्केतः कान्ताभिर्यस्य सः । तत्र गन्तव्यं त्वयेत्यादि वचनम्
अनुके यच चुर्वक
करा दिसंज्ञया तदर्थावबोधः संज्ञानं व उद्धेत
इत्युच्यते । अभिनवं भवनम् अपूर्वं रचितम् उत्पादितं यद्
अातिथ्यम् आतिथेयं अतिथेरईत्वात् तेन तथ्येन अकपटेन उप-
चरणमुपचार: परिचर्चा यस्य स तथा । अथवा अभिनवरचितम्
आतिथ्यस्य अतिथि सत्कारस्य तथ्यः यथार्थ उपंचारो यस्य स इति ।
कुम: ? कामस्थ स्वामिन आा समन्ततो था. क्रीड़ा केजितस्य अनु-
रागः अभिषङ्गो यस्तस्मात् । कान्तानां कान्ताभिर्यः क्रौड़ायामनु-
रागस्तस्मादिति ग्राह्यम् । दिव्यसम्पत्तेरपि नातिदूरता त्वच्चरण-
पङ्गजपरागधूमरौकृतोत्तमाङ्गाना मिति भावः ।
धनविहारमभिधाय मर्व्वजनसौभाग्य प्रकाशयन्नाह
 
१ Orig. पौतो।
३ Orig. परिहाय्यं ।
 
५ Orig. omits म्।
 
२ Orig. omits त् ।
8 Orig. माणिकस्य ।
Orig. adds aft