This page has been fully proofread once and needs a second look.

मानः । कुतः ? श्रात्मानमेव केवलं विभर्त्तीत्यात्मम्भरिस्तस्य भाव-
स्तत्त्वं तस्मात् । स्वजनाः पूर्वीवोपकृत सेवका: सुताः पुत्राः सुहृदो
विश्वासिनः प्रिया बन्धवो मित्राणि तैः । एवं दुर्गतिरपि[^१] मह-
दैश्वर्थ्य्यमुपार्ज्जयति त्वच्चरणमणिकिरणाङ्कितसरोरुहचिन्तयेति ॥ २३ ॥
 
तत्र चक्रवर्त्तित्वमपि नातिदुर्लभं लगत्वद्भक्तेषु इति दर्शयन्नाह--

चक्रं दिक्चक्रचुम्बि[^२] स्फुरदुरुकिरणा लक्षणालंकृता स्त्रो
षड्[^३]दन्तो दन्तिमुख्यः[^४] शिखिगलरुचिरश्यामरेरामा[^५]वराश्वः ।
भास्वद्[^६] भास्वन्मयूखो मणिरमलगुणः कोषभृत् पूर्णकोषः
सेनानौवर सैन्यो भवति भगवति[^७] त्वत्प्रसादांशलेशात् ॥ २४ ॥
 
॥ २४ ॥ चक्रेत्यादि-
हे भगवति तव यः प्रमादो बलं तस्य अंशलेजोऽत्यन्यौयान्
भागस्तस्माद् भवति एतत्सर्व्वमिहोच्यते । चक्रं दिशां चक्रं समूह-
स्तचुम्बितमास्पष्टुं गोलं यस्य तत् । स्फुरन्तो जाज्वल्यमाना उरवो
महान्तः किरणण दीप्तयो यस्याः सा तथा । स्त्रीरत्नलचणैचि है: अल-
ङ्कृता भूषिता या सा । दन्तिमुख्यो दन्तिनां नागानाम् अग्रणणैः ।
-----------------------------------------------------------------------------------------
[^१] Orig. दुर्गतेरपि । [^२] A. चंवि । [^३] A. षट् ।
[^४] A. omits: । [^५] A. गलकरुचिस्यांमरोमा । [^६] A. भास्वत् ।
[^७] B. भगवती ।