This page has not been fully proofread.

बौद्धोसंग्रहः ।
 
मानः । कुतः ? श्रात्मानमेव केवलं विभतत्यात्मम्भरिस्तस्य भाव-
स्तत्त्वं तस्मात् । खजनाः पूर्वीपकृत सेवका: सुताः पुत्राः सुहृदो
विश्वासिनः प्रिया बन्धवो मित्राणि तैः । एवं दुर्गतिरपि' मह-
देश्वर्थ्यमुपार्ज्जयति त्वच्चरणमणिकिरणाङ्कितसरोरुहचिन्तयेति ।
 
तत्र चक्रवर्त्तित्वमपि नातिदुर्लभं लगतेषु इति दर्शयन्नाच
चक्रं दिक्चक्रचुम्बि' स्फुरदुरुकिरणा लक्षणालंकृता स्त्रो
षड्दन्तो दन्तिमुख्यः' शिखिगलरुचिरश्यामरेरामा
 
३२
 
वराश्वः ।
 
भास्वद्´ भास्वन्मयूखो मणिरमलगुणः कोषभृत् पूर्ण-
कोषः
 
सेनानौवर सैन्यो भवति भगवति' त्वत्प्रसादांशलेशात्
 
॥ २४ ॥
 
॥ २४ ॥ चक्रेत्यादि-
हे भगवति तव यः प्रमादो बलं तस्य अंशलेजोऽत्यन्यौयान्
भागस्तस्माद् भवति एतत्सर्व्वमिहोच्यते । चक्रं दिशां चक्रं समूह-
स्तचुम्बितमास्पष्टुं गोलं यस्य तत् । स्फुरन्तो जाज्वल्यमाना उरवो
महान्तः किरणण दीप्तयो यस्याः सा तथा । स्त्रीरत्नलचणैचि है: अल-
ङ्कृता भूषिता या सा । दन्तिमुख्यो दन्तिनां नागानाम् अग्रणणैः ।
 
१ Orig. दुर्गरपि ।
8 A. omits: ।
 
६ A, भाखत् ।
 
२ A. चंवि । ३ A. षट् ।
५ A. गलकरुचिस्यांमरोमा ।
 
७ B. भगवती ।