This page has been fully proofread once and needs a second look.

त्वय्यावेद्य स्वदुःखं तुरगखुरमुखोत्खातसीम्नां गृहाणा-
मीष्टे स्वान्तः पुरस्त्रीवलयरुणरुणाजातनिद्राप्रबोधः ॥ २३ ॥
 
॥ २३ ॥ वृत्तिच्छेद इति--
 
हे दोदीनानुकम्पिनि त्वथि आवेद्य स्खदुःखं गृहाणामौमीष्टे । वायत्वयि
परदुःखासहिष्णौ स्खौवीयं यद्दुःखम् असुखं तद् आवेद्य विज्ञाप्य[^१]
ग्टगृहाणां महाप्रासादेषु ईष्टे रमते परमेश्वरीरो भवतीत्यर्थः । षष्ठी-
सप्तम्योरर्थं प्रत्यभेदात्[^२] षष्ठ्या निर्देश: । कोकीदृशानाम् ? तुरगाणाम्[^३]
अश्वानां खुरमुखानि नखाग्रभागास्तैरुत्खाताः चुषाः मौक्षुण्णाः सीमानो
मर्य्यादाभूमयो येषु तेषाम् । कीदृशः सन् ? स्वस्य आत्मनोऽन्तः-
पुरेषु कोष्ठकवेशासश्मसु यः स्त्रोरीवलयाः [^४]स्त्रियो योषितस्तासां ये वलयाः
कङ्कणास्तेषां रुणरुणारवेण जात उत्पन्नो निद्रायाः खास्वापात् प्रबोधो
"ज्ञानं यस्य स तथा । रुणरुणेति शब्दानुकरणम् । प्रागासौत्
कौ
सीत्
की
दृशः ? वृत्तिर्वर्त्तनम् आजीविका तस्याश्छेदः खण्डनं तस्मिन्
सति विलचःक्षः विगतं लक्षणमिव लक्ष्यं गम्यस्थानं यस्य सः श्रप्रति-
पत्तिमान् [^५]वैलक्ष्ययुक्त इत्यर्थः । किम्भूतः ? क्षतम् अत्यन्तस्फुटितं
निवसनम् आवरणवस्त्रं यस्यास्तया भार्ग्य्यया पत्न्या [^६]भर्त्स्यमानः
विग्टगृह्यमाणः। किं विशिष्ट: ? दूरादेव उदीच्द्वीक्ष्य वर्ज्यमानो निषिध्य-
-----------------------------------------------------------------------------------------
[^१] Orig. विज्ञप्य । [^२] Orig. व्यर्थप्रत्यमेदात् । [^३] Orig. तुरगाना ।
[^४] Orig. omits यो । [^५] Orig. वेलक्ष्य। [^६] Orig. भ्रत्स्यमानः ।