This page has not been fully proofread.

खग्धरास्तोष टीका ।
 
त्वय्यावेद्य स्वदुःखं तुरगखुरमुखोत्खातसौम्नां गृहाणा-
मौषे स्वान्तः पुरस्त्रौवलयरुणरुणाजातनिद्राप्रबोधः
 

 
२३ ॥
 
॥ २३ ॥ वृत्तिच्छेद इति-
हे दोनानुकम्पिनि त्वथि आवेद्य स्खदुःखं गृहाणामौष्टे । वाय
परदुःखासहिष्णौ स्खौयं यद्दुःखम् असुखं तद् आवेद्य विज्ञाप्य'
ग्टहाणां महाप्रासादेषु ईष्टे रमते परमेश्वरी भवतीत्यर्थः । षष्ठी-
सप्तम्योरर्थं प्रत्यभेदात् षठ्या निर्देश: । कोदृशानाम् ? तुरगाणाम्
अश्वानां खुरमुखानि नखाग्रभागास्तैरुत्खाताः चुषाः मौमानो
मर्यादाभूमयो येषु तेषाम् । कीदृशः सन् ? स्वस्य आत्मनोऽन्तः-
पुरेषु कोष्ठकवेशास यः स्त्रोवलयाः 'स्त्रियो योषितस्तासां ये वलयाः
कङ्कणास्तेषां रुणरुणारवेण जात उत्पन्नो निद्रायाः खापात प्रबोधो
"ज्ञानं यस्य स तथा । रुणरुऐति शब्दानुकरणम् । प्रागासौत्
कौदृशः ? हत्तिर्वर्त्तनम् आजीविका तस्याश्छेदः खण्डनं तस्मिन्
सति विलचः विगतं लचणमिव लक्ष्यं गम्यस्थानं यस्य सः श्रप्रति-
पत्तिमान् श्वैलक्ष्ययुक्त इत्यर्थः । किम्भूतः ? चतम् अत्यन्तस्फुटितं
निवसनम् आवरणवस्त्रं यस्यास्तया भार्ग्यया पत्या 'भर्खमानः
विग्टह्यमाणः। किं विशिष्ट: ? दूरादेव उदीच्य वर्ज्यमानो निषिध्य-
१ Orig. विज्ञप्य ।
 
३ Orig. तुरगाना ।
 
५ Orig. वेलक्ष्य।
 
३१
 
२ Orig. व्यर्थप्रत्य मेदात् ।
8 Orig. omits यो ।
 
६ Orig. भ्रव्यमानः ।