This page has been fully proofread once and needs a second look.

॥ २ ॥ सेवाकर्मेति--

हे कृपणजनजननि त्वामर्थमभ्यर्थंथ्य धननिमित्तं त्वामाराध्य
निर्द्धनाः सम्पदिद्विकलाः भूयः पुनः प्राप्नुवन्ति । कान् ? भूमेः पृथिव्याः
सकाशाद् निर्वान्ता उद्गौखामगीर्णाश्चामीकराणां सुवर्णानां निकरा: मूहा
यैर्निधिभिस्तान् श्रासादयन्ति । कीदृशीम् ? दैवं नियतवेदनौनीयं
कर्म्म शुभम् अशुभं च तदप्यतिक्रामति उल्लङ्घन्यति या ताम् ।
पूर्वं कौदृशः ? वित्तं धनम् अप्राप्नुवन्तोऽलभमानाः । किम्भूतम् ?
प्राग्जन्मनि[^१] उपात्तम् उपार्ज्जितं त् पुष्पंण्यं कुलं तस्मादुपचितम्
अतिशयीभूतम् इद्द जन्मनि यच्छुभं तन्निष्यन्दीभूतं स्वचरितं तस्य
फलं प्रसवो यत्र तत् तथा । किं विशिष्टा: ? सेवा प्रेव्योष्यीभूय
पराराधनं, कर्मान्तः कृषिकर्म्म, शिल्पं वित्तादिविद्या, प्रणयो
यात्राच्ञा, विनिमयः परिवर्त्तनं[^२] क्रयविक्रयलक्षणम्,[^३] उपाय उपागतिः
परानुगमः, अमोमीषां पर्यायाः प्रकारास्तैः खिन्ना आयासिता ये ते
तथा । भाग्यहीना अपि परमसम्पदं भजन्ते तव पदसरमिसिजसेवया
इत्याप्रयः ॥ २२ ॥
 
अगतिकानामपि ऐश्वर्य्यप्रदानप्रभावमभिधत्ते
 
वृत्तिच्छेदे विलक्षः क्षतनिवसनया[^४] भार्य्यया भर्त्स्यमानो[^५]
दूरादात्मम्भरित्वात्' स्वजनसुतसुहृ इन्धुभिर्वर्ज्यमानः ।
-----------------------------------------------------------------------------------------
[^१] Orig. प्राजन्मनि । [^२] Orig. परिवर्त्तनः । [^३] Orig. लक्षणः ।
[^४] A. निवसनयाः । [^५] A, B. भ्रत्स्यमानो । [^६] A. omits त् ।