This page has been fully proofread once and needs a second look.

मनोज्ञा या ताम्। पुनः किम्भूताम् ? द्विपानां मत्तकुञ्जराणां
दशनैर्घनां दृढ़ां शत्रुभिरकम्प्यत्वात् सान्द्रावपाताम् । उद्धृतम्
उद्दण्डीकृत्य आरोपितम् एकम् अद्वितीयम् आतपत्रं रत्नोज्ज्वल-
विचित्रछत्रं यत्र ताम् । यः पूर्व्वमेवम् आसीत् । भूरेव शय्या तल्पं
तस्य धूलिभिः संङ्कररेणुभि[^१]र्धूम्रोऽतिमलिनो यः स तथा ।
किम्भूतः ? स्फुटित: अतिजीर्णत्वाद्[^२] (द्वाविंशतितमेन [^३]त्रुटित्वा
साधारसम्पत्तिलाभः) खण्डीभूतः कटितट्यां नितम्बदेशे यः कर्पटो
जरद्वसनं तेन उद्घाटितम् व्यक्तीकृतम् अङ्गं देहावयवो यस्य स
तथा । पुनः कीदृशः ? यूकानां देहोद्धृतजलौकादीनाम् आयूंषि
जीवितानि प्रपिंषन् विचूर्णयन् । क्व? परेषां पुरपुरतो गृहाग्रतः
कर्परे भग्नभाण्डखण्डे तर्पणार्थी तर्पणम् आत्मनः प्राणधारणार्थं
थायापना अत्यल्पग्रासमात्रं तदेवार्थ: प्रयोजनं यस्य अस्तीति स तथा ।
अत्थम्भूता अपि राजानो भवन्ति भवत्कृपयेति भावः ॥ २१ ॥
 
परम्हभृत्यानधिकृत्याह--
 
सेवाकर्म्मान्तशिल्पप्रणयविनिमयोपायपर्य्यायखिन्नाः
प्राग्जन्मोपात्त[^४]पुण्योपचितशुभफलं वित्तमप्राप्नुवन्तः ।
दैवातिक्रामणौंणीं त्वां कृपण[^५]जनजनन्यर्थमभ्यर्थ्य भूयो
भूमेर्निर्वान्तचामौकर निकर निधौधीन्निर्धनाः[^६] प्राप्नुवन्ति ॥ २२ ॥
-----------------------------------------------------------------------------------------
[^१] Orig. omits । [^२] Orig. त् । [^३] Orig. त्रुटित्य ।
[^४] A. जमोपात्त । [^५] A. कृपन । [^६] A. निधौनिर्धनाः ।