This page has been fully proofread once and needs a second look.

मनोज्ञा या ताम्। पुनः किम्भूताम् ? द्विपानां मत्तकुञ्जराणां
दशनैर्नां दृढ़ां शत्रुभिरकम्प्यत्वात् मासान्द्रावपाताम् । उद्धृतम्
उद्दण्डीकृत्य आरोपितम् एकम् अद्वितीयम् आतपत्रं रत्नोज्ज्वल-
विचित्रछचंत्रं यत्र ताम् । यः पूर्व्वमेवम् आसीत् । भूरेव शय्या तल्पं
तस्य धूलिभिः संङ्कररेणुभि[^१]र्धूस्म्रोऽतिमलिनो यः स तथा ।
किम्भूतः ? स्फुटित: अतिजीर्णत्वाद्[^२] (द्वाविंशतितमेन [^३]त्रुटिलात्वा
साधारसम्पत्तिलाभः) खण्डीभूतः कटितव्ट्यां नितम्बदेशे यः कर्पटो
जरद्सनं तेन उद्घाटितम् व्यक्तौतीकृतम् अङ्गं देहावयवो यस्य स
तथा । पुनः कौकीदृशः ? थूयूकानां देहोद्धृतजलौकादौदीनाम् श्राआयूंषि
जौजीवितानि प्रपिंषन् विचूर्णयन् । क्व? परेषां पुरपुरतो ग्टगृहाग्रतः
कर्परे भग्नभाण्डखण्डे तर्पणार्थी तर्पणम् आत्मनः प्राणधारणयेंणार्थं
थापना अत्यल्पग्रासमाचंत्रं तदेवार्थ: प्रयोजनं यस्य प्रस्तीति स तथा ।
हृत्यअत्थम्भूता अपि राजानो भवन्ति भवत्कृपयेति भावः ॥ २१ ॥

परम्हत्यानधिकृत्याह--

सेवाकर्म्मान्तशिल्पप्रणयविनिमयोपायपर्यायखिन्नाः
प्राग्जन्मोपात्त[^४]पुण्योपचितशुभफलं वित्तमप्राप्नुवन्तः ।
दैवातिक्रामणौं त्वां कृपण[^५]जनजनन्यर्थमभ्यर्थ्य भूयो
भूमेर्निर्वान्तचामौकर निकर निधौन्निर्धनाः[^६] प्राप्नुवन्ति ॥ २२ ॥
-----------------------------------------------------------------------------------------
[^१] Orig. omits । [^२] Orig. त् । [^३] Orig. त्रुटित्य ।
[^४] A. जमोपात्त । [^५] A. कृपन । [^६] A. निधौनिर्धनाः ।