This page has not been fully proofread.

खग्धरास्तोत्र टीका ।
 
मनोज्ञा या ताम्। पुनः किम्भूताम् ? दिपानां मत्तकुञ्जराणां
दशनैर्धनां दृढ़ां शत्रुभिरकम्प्यत्वात् मान्द्रावपाताम् । उद्धृतम्
उद्दण्डीकृत्य आरोपितम् एकम् अद्वितीयम् आतपत्रं रत्नोज्ज्वल-
विचित्रछचं यत्र ताम् । यः पूर्व्वमेवम् आसीत् । भूरेव शय्या तल्पं
तस्य धूलिभिः संङ्कररेणुभिस्रोऽतिमलिनो यः स तथा ।
किभूतः ? स्फुटित: अतिवाद (द्वाविंशतितमेन त्रुटिला
साधारसम्पत्तिलाभः) खण्डीभूतः कटितव्यां नितम्बदेशे यः कर्पटो
जरद्दसनं तेन उद्घाटितम् व्यक्तौकृतम् अङ्गं देहावयवो यस्य स
तथा । पुनः कौदृशः ? थूकानां देहोद्धृतजलौकादौनाम् श्राषि
जौवितानि प्रपिंषन् विचूर्णयन् । च? परेषां पुरपुरतो ग्टहाग्रतः
कर्परे भग्नभाण्डखण्डे तर्पणार्थी तर्पणम् आत्मनः प्राणधारणयें
थापना अत्यल्पग्रासमाचं तदेवार्थ: प्रयोजनं यस्य प्रस्तीति स तथा ।
हृत्यम्भूता अपि राजानो भवन्ति भवळपयेति भावः ।
परम्हत्यानधिकृत्याह-
सेवाकर्म्मान्तशिल्पप्रणयविनिमयोपायपर्यायखिन्नाः
प्राग्जन्मोपात्त'पुण्योपचितशुभफलं वित्तमप्राप्नुवन्तः ।
दैवातिक्रामणौं त्वां कृपण जनजनन्यर्थमभ्यर्थ्य भूयो
भूमेर्निर्वान्तचामौकर निकर निधौन्निर्धनाः" प्राप्नुवन्ति ॥
 
२२ ॥
 
१ Orig. omits Si
8 A. जमोपात्त ।
 
f
 
२६
 
२ Orig. त् ।
 
५ A. कृपन ।
 
३ Orig. त्रुटित्य ।
 
६ A. निधौनिर्धनाः ।