This page has been fully proofread once and needs a second look.

बौद्धस्तोत्रसंग्रह ।
 
यस्याम्नायभैक्ष्यं श्रोत्रपाचे न विश्रान्तम् । श्राम्नायो गुरुपारम्पर्येण

उपदेशः । स एव भिचाईत्वाद् भैच्यम् । गुरुभिरुपाध्यायप्रभू-

तिभिः उपहृतं उपढौ कितम् । यश्च य एव मूकताम् अवच -

नीयताम् अभ्युपेतो गतः, अभ्युपैति वा पाठः । कुतः ? श्रुतमेव

धनं निधिरिव रचणीयत्वात् तेन विरहो विच्छेदस्तस्मात् । क ?

विदुषां पण्डितानां गोष्ठीषु सभासु । एतदुक्तं भवति अत्यन्तमूर्खा

अपि त्वदालोकनाइ महाविद्वांसो भवन्तौति मतिः ।

अत्यन्त दुःखितजन सम्पत्तिदानशक्तिमाह
 

 
२५
 

 
भूशय्या धूलिधूम्रः स्फुटितकटितटोकपेटीद्वाटिताङ्गो

यूकायूंषि प्रपिंषन् परपुरपुरतः कर्परे तर्पणार्थी ।

त्वामाराध्याध्यवस्यन्' वरयुवतिवहञ्चामरस्मेरचावम्

उब्व धत्ते मदान्धद्दिपदशन'घनामुड़

तैकातपचाम् ॥
 

 
२१ ॥
 

 
॥ २१ ॥ भूशय्येति
 

 
हे अशरणजमचाणचूड़ामणे लाम् आराध्य उर्गों धत्ते । अध्य

वस्यन् उद्योगमावहन् । कौदृशम् ? वरयुवतिभिः उत्तमनाथि-

काभिः वहद् विभ्रत् चामरं तेन मेरा ईषडूसितवदना चाव
 

 
१ Orig. adds कर्णात् कांशेन संस्थितम् । २ Orig. मू ।

३ A, भूसध्या । 8 कर्पंटोत्घाटिताङ्गो । ५ यूकायु॑षि प्रपिसन्

६ A, B. ध्यवश्यं ।
 

 
७ A. दसन ।