This page has not been fully proofread.

बौद्धस्तोत्रसंग्रह ।
 
यस्याम्नायभैक्ष्यं श्रोत्रपाचे न विश्रान्तम् । श्राम्नायो गुरुपारम्पर्येण
उपदेशः । स एव भिचाईत्वाद् भैच्यम् । गुरुभिरुपाध्यायप्रभू-
तिभिः उपहृतं उपढौ कितम् । यश्च य एव मूकताम् अवच -
नीयताम् अभ्युपेतो गतः, अभ्युपैति वा पाठः । कुतः ? श्रुतमेव
धनं निधिरिव रचणीयत्वात् तेन विरहो विच्छेदस्तस्मात् । क ?
विदुषां पण्डितानां गोष्ठीषु सभासु । एतदुक्तं भवति अत्यन्तमूर्खा
अपि त्वदालोकनाइ महाविद्वांसो भवन्तौति मतिः ।
अत्यन्त दुःखितजन सम्पत्तिदानशक्तिमाह
 
२५
 
भूशय्या धूलिधूम्रः स्फुटितकटितटोकपेटीद्वाटिताङ्गो
यूकायूंषि प्रपिंषन् परपुरपुरतः कर्परे तर्पणार्थी ।
त्वामाराध्याध्यवस्यन्' वरयुवतिवहञ्चामरस्मेरचावम्
उब्व धत्ते मदान्धद्दिपदशन'घनामुड़
तैकातपचाम् ॥
 
२१ ॥
 
॥ २१ ॥ भूशय्येति
 
हे अशरणजमचाणचूड़ामणे लाम् आराध्य उर्गों धत्ते । अध्य
वस्यन् उद्योगमावहन् । कौदृशम् ? वरयुवतिभिः उत्तमनाथि-
काभिः वहद् विभ्रत् चामरं तेन मेरा ईषडूसितवदना चाव
 
१ Orig. adds कर्णात् कांशेन संस्थितम् । २ Orig. मू ।
३ A, भूसध्या । 8 कर्पंटोत्घाटिताङ्गो । ५ यूकायु॑षि प्रपिसन्
६ A, B. ध्यवश्यं ।
 
७ A. दसन ।