This page has been fully proofread once and needs a second look.

निष्कुषितानि[^१] श्रृङ्गानि येषां ते तथा । एवंविधमहाव्या धिग्रस्ता
अपि त्वत्पादाराधनमहौषधाद् दिव्यकान्तयो भवन्तीत्यद्भुतम्[^२] ॥ १९ ॥

सर्व्वशास्त्र कलाभिजाज्ञाज्ञानप्रवाहमा --
 
विश्रान्तं श्रोत्र[^३]पात्रे गुरुभि[^४]रुपहृतं यस्य नाम्नायमैभैक्ष्यं
विद्वद्गोष्ठौठीषु[^५] यश्च[^६] श्रुतधनविरहान्नूमूकता[^७]मभ्युपैति[^८] ।
सर्व्वालङ्कारभूषाविभवसमुदितं प्राप्य वागीश्वरत्वं
सोऽपि त्वद्भक्ति[^९]शक्त्या हरति न्नृपसमेभे वादिसिंहासनानि ॥ २० ॥
 
॥ २० ॥ विश्रान्तेत्यादि-
O
-
 
हे अप्रतिहतप्रभावविभवे त्वद्भक्तिशक्त्या सोऽपि स एव पुरुषो
वादिनां विपन्नानामन्यतौतीर्थानाम् सिंहासनानि हरति श्रच्छिद्य
स्टागृह्णाति । त्वयि एव या भक्तिरभिप्रसादस्तस्याः शक्त्या सामर्थ्येन
उक्तनृपसभे राजदसि नृपाणां सभा नृपसभमिति राजादित्वाद्
अदन्तता । किं कृत्वा ? वागीश्वरत्वं प्राप्य वाचामैश्वर्य्यमामासाद्य ।
कीदृशम् ? सबैर्व्वे एव अलङ्कारा अशेषा रूपकोपमादयस्तेषां विभ-
वेन शोभाम्पदा समुदितं सम्यगुच्छ्रितं यत् तथा । अथवा
सर्व्वालङ्कारभूषया विभवेन च उत्तमलत्क्ष्म्या समुज्ज्वलम् । पूर्वं
-----------------------------------------------------------------------------------------
[^१] Orig. निःकुषितानि । [^२] Orig. त्याद्भुतम् । [^३] B. श्रोतृ ।
[^४] A. गुरुभिरुहृतं । [^५] A. विद्युत्गोष्ठेषु । [^६] B. यस्य ।
[^७] A, विरहात् मूकता । [^८] A. भुपत । [^९] A. त्वत्भक्ति ।