This page has not been fully proofread.

खग्धरास्तोत्र टीका 1
 
निष्कुषितानि श्रृङ्गानि येषां ते तथा । एवंविधमहाव्या धिग्रस्ता
अपि त्वत्पादाराधनमहौषधाद् दिव्यकान्तयो भवन्तीत्यद्भुतम् ।
सर्व्वशास्त्र कलाभिजाज्ञानप्रवाहमा ह
 
विश्रान्तं श्रोच*पात्रे गुरुभि'रुपहृतं यस्य नाम्नायमैक्ष्यं
विद्गोष्ठौषु यश्च श्रुतधनविरहान्नूकता'मभ्युपैति ।
सर्व्वालङ्कारभूषाविभवसमुदितं प्राप्य वागीश्वरत्वं
सोऽपि त्वद्भक्ति'शक्त्या हरति न्नृपसमे वादिसिंहास-
नानि ॥ २० ॥
 
॥ २० ॥ विश्रान्तेत्यादि-
O
 
हे अप्रतिहतप्रभावविभवे त्वद्भक्तिशक्त्या सोऽपि स एव पुरुषो
वादिनां विपन्नानामन्यतौर्थानाम् सिंहासनानि हरति श्रच्छिद्य
स्टाति । त्वयि एव या भक्तिरभिप्रसादस्तस्याः शक्त्या सामर्थ्येन
उक्तनृपसभे राजमदसि नृपाणां सभा नृपसभमिति राजादित्वाद्
अदन्तता । किं कृत्वा ? वागीश्वरत्वं प्राप्य वाचामैश्वर्य्यमामाद्य ।
कीदृशम् ? सबै एव अलङ्कारा अशेषा रूपकोपमादयस्तेषां विभ-
वेन शोभामम्पदा समुदितं सम्यगुच्छ्रितं यत् तथा । अथवा
सर्व्वालङ्कारभूषया विभवेन च उत्तमलत्या समुज्ज्वलम् । पूवें
 
१ Orig. निःकुषितानि ।
 
३ B. श्रोट।.
 
६ B. यस्य ।'
 
२ Orig. त्याद्भुतम् ।
५. A. विद्युत्गोष्ठेषु ।
 
= A. भुपत ।
 
४ A. गुरुभिरुहृतं ।
 
७ A, विरहात् मूकता ।
८. A. त्ववभक्ति ।