This page has been fully proofread once and needs a second look.

पापाचारानुबन्धाधोद्धतगविगलत्पूतिपूयास्वित्र-
त्व
स्र-
त्वङ्
मांसा[^१]सक्तनाड़ी मुखकुहरच लज्जन्तु[^२]जग्धक्षताङ्गाः ।
युष्मत्पादोपसेवागदवरगुटिकाभ्यासभक्तिप्रसक्ता
जायन्ते जातरूपप्रतिनिधिवपुषः पुण्डरीका[^३]यताक्षाः ॥ १९ ॥
 
॥ १८ ॥ पापेत्यादि--

हे वाबाह्याभ्यन्तरव्याधिव्यथित हृदयानां महौषधे युष्मत्पादोपसेवा
पदकमलसपर्थ्य्याप्तिः सैव अगदवरगुटिका न विद्यते गढ़ोदो रोगोंगो
यतो वरगुटिकायाः सा तथा र्व्वरोगापहारि रसायनमित्यर्थः ।
तत्र योऽभ्यामोसो नैरन्तव्यैर्य्येलेसेवनं तत्र भक्त्वाया श्रङ्ख्द्धया एवमेतन्नान्य-
थेत्यात्मना प्रसक्ताः संलग्ना चेये ते तथा जायन्ते नवीनतनवः प्रादु-
र्भवन्ति । कौकीदृशः ? जातरूपम् अक्षयकाञ्चनं तत्प्रतिनिधि तत्सदृशं
वपुर्येषां ते । पुण्डरीकम् अम्भोजं तद्वदायतमचिक्षितुक्षुर्येषां ते। पूवें
कौ
र्व्वं
की
दृशा: ? पापानामाचरणम् आचारस्तत्र योऽनुबन्धः अनुगमः
नैरन्तर्य्येण सक्तिः तेन उद्धता: प्रकुपिता ये गदा महाव्याधयस्तेभ्यो
विगलद् निष्पतद् यत् पूतिपूयास्त्रं दुर्गन्धपक्षशोणिताक्तरुधिरन्तेन
वित्स्राणि अस्गन्धीनि यानि त्वयांमाङ्मांसानि तेषु आमकासक्ता निबद्धा या
नाड्यः भिशिरा नाड़ीडीव्रणानि वा तासां मुखकुहरेषु वदनविवरेषु चलन्तः
स्यन्दन्तो जन्तवस्तदुद्भवाः क्रिमयस्तैर्जग्धानि खादितानि क्षतानि च
-----------------------------------------------------------------------------------------
[^१] A. मान्सा । [^२] A. गलज्जन्तु । [^३] A. पुडरीका ।