This page has been fully proofread once and needs a second look.

त्वत्तन्त्रोद्धार्य्यमन्त्र स्मृतिहृतदुरितस्यावहन्त्यप्रभृधृष्यां
प्रेतप्रातान्त्रतन्त्रौरोतान्त्रतन्त्रीनिचर्याविरचितस्रञ्जि रक्षांसि रक्षाम्[^१] ॥ १७ ॥
 
॥ १७ ॥ मावेयेत्यादि--

हे महाप्रभावे रचांखिक्षांसि राक्षमाःसाः अप्रधृष्टव्यां शत्रुभिरनभिगम्यां
चाक्षाम् आवहन्ति विदधति । कस्य ? तव तारार्ण्णवादौदीनि तन्त्राणि
तेषु उद्धार्य्या उत्तोलनौनीया ये मन्त्रास्तेषां स्कृत्या समृत्या स्मरणेन हृतानि
दुरितानि पापानि यस्य तस्य । कौकीदृशानि ? प्रेतानां शवानां प्रोत
उत्खातः अन्त्रतन्त्रौरीनिचयः न्त्रगुणनिवहस्तेन विरचिता निर्म्मिता
स्रग् माला येयैस्तानि । मायया छाछद्मना निर्म्मितानामनुपमवीरबोबीभ-
सादिरूपादौदीनां कर्म्मक्रमः करणस्य परिपाटिस्तेन कृतं निष्पादितं
विकृतम् अतिरौद्रम अनेकरङ्गविषयं नेपथ्यं प्रसाधनं तदेव मिथ्या-
रूपं तेषु अलीकाकारेषु य भारम्भो दर्पस्तम्स्यानुरूपाणि उचि-
तानि यानि प्रहरणानि शस्त्राणि तेषां किरणाम्बरेण प्रभावाति-
प्रयेन उड्डामराणि प्रतिभौभीषणानि यानि तानि तथा ।
 
अष्टमहाभयापहारानन्तरं संग्रामविजयसामर्थंथ्यंनुक्तुमाह--
 
गर्ज[^२]ज्जौजीमूतमूर्त्ति-चित्रिमदमदनदौदीबद्धारान्धकारे
विद्युद्द्योतायमानप्रहरणकिरणे निष्पतद्दावा[^३]णवर्षे ।
-----------------------------------------------------------------------------------------
[^१] A. म्रंजि रक्षासि रक्षां । [^२] A. गर्जत् ।
[^३] B. नितपतद् ।