This page has been fully proofread once and needs a second look.

धत्ते बिभर्त्तीति सम्बन्धः । त्वमेव परं केवलम् आत्मा यस्य स
तथा । कीदृशः ? तव गुणानामणिमलघिमादीनां गणना संख्या
तत्र तत्परस्तन्निष्ठः । कीदृशीम् ? मत्तालीनां हर्षोद्भेदद्विरेफाणां[^१] या
माला तस्या वलयो वेष्टनं यस्याः कुवलयस्रजः नीलोत्पलमालायाः
सैव विभूषा अलङ्कारो यस्यास्ताम्[^२] । भगवतीप्रभावात् स एव
उरगस्तथाविधो जात इति भावः । पापाद् अधर्मात् सम्भूय
आसाद्य । कै: ? धूमानामावर्त्तः परिमण्डलं यत्रान्धकारे तच्चाकृति-
राकारो यस्य तस्य विकृतस्य भयानकस्य फणिनः सर्पस्य स्फारोऽति-
महान् फुत्कारपूरस्फूत्कृतिसमूहस्तस्य यो व्यापार : क्रिया तेन व्यात्तं
यद्वक्त्रं आस्यं तत्र स्फुरन्त्यौ लेलिहायमाने गुर्व्यौ गुरुतरे ये रसने
जिह्वे त एव रज्जवो वरत्रास्तन्मया एव कीनाशस्य कृतान्तस्य
पाशा इव पाशास्तैः ।
 
बन्धनमभिधातुमाह--
 
भर्त्तृभ्रूभेदभीतोद्भट[^३]कटकभटाकृष्टदुःश्लिष्टकेश-
श्चञ्चद्वा[^४]चाटचेटोत्कटरटितकटु[^५]ग्रन्थिपाशोपगूढ़ः ।
क्षुत्तृट्क्षामोष्ठकण्ठस्त्यजति स सपदि व्यापदं तां दुरन्तां
यो यायादार्य्यताराचरणशरणतां स्निग्धबन्धूज्झितोऽपि ॥ १६ ॥
-----------------------------------------------------------------------------------------
[^१] Orig. द्विरेफानां ।
[^२] Orig. adds एवंविधा स्रगेव विभूषा तस्य विभूषा शोभा तामिति समस्तं वा पदम् ।
[^३] A. भीतोत्भट ।
[^५] A. चच्चद ।
[^४] A. पटु ।