This page has been fully proofread once and needs a second look.

बौद्धन्तोत्रसंग्रहः ।
 
धत्ते विभत्र्त्तीति सम्बन्धः । त्वमेव परं केवलम् आत्मा यस्य स
तथा । कौदृशः ? तव गुणानामणिमलघिमादीनां गणना संख्या
तत्र तत्परस्तन्निष्ठः । कीदृशौम् ? मत्तालौनां हर्षोद्भेद द्विरेफाणां[^१] या
माला तस्या बलयो वेष्टनं यस्याः कुवलयत्रजः नौलोत्पलमालायाः
सैव विभूषा अलङ्कारो यस्यास्ताम्[^२] । भगवतीप्रभावात् स एव
उरगस्तथाविधो जात इति भावः । पापाद् धर्मात् सम्भूय
आसाद्य । कै: ? धूमानामावर्त्तः परिमण्डलं यत्रान्धकारे तच्चाकृति-
राकारी यस्य तस्य विद्यतस्य भयानकस्य फणिनः सर्पस्य स्फारोऽति-
महान् फुत्कारपूरस्फूत्कृतिममूहस्तस्य यो व्यापार : क्रिया तेन व्यान्तं
यद्वक्त्रं प्रास्यं तत्र स्फुरन्यौ लेलिहायमाने गुर्यो गुरुतरे ये रसने
जिज्ञे त एव रज्जवो वरत्रास्तन्मया एव कौनाशस्य कृतान्तस्य
पाशा दूव पाशास्तैः ।
 
बन्धनमभिधातुमाह
 
भर्त्तृब्रूभेदभौतोद्भट[^३] कटकभटाकृष्टदुःश्लिष्टकेश-
श्चञ्चद्दा[^४]चाटचेटोत्कटरटितकटु[^५] ग्रन्थिपाशोपगूढ़ः ।
क्षुत्तृक्षामोष्ठकण्ठस्त्यजति स सपदि व्यापदं तां दुरन्तां
यो यायादार्य्यताराचरणशरणतां स्निग्धबन्धूज्झितोऽपि ॥
-----------------------------------------------------------------------------------------
[^१] Orig. द्विरेफानां ।
[^२] Orig. adds एवंविधा स्रगेव विभूषा तस्य विभूषा शोभा तामिति समस्तं वा पदम् ।
[^३] A. भीतोत्भट ।
[^५] A. चच्चद ।
[^४] A. पटु ।