This page has been fully proofread once and needs a second look.

बौद्धन्तोत्रसंग्रहः ।
 

 
धत्ते विभत्र्त्तीति सम्बन्धः । त्वमेव परं केवलम् आत्मा यस्य स

तथा । कौदृशः ? तव गुणानामणिमलघिमादीनां गणना संख्या

तत्र तत्परस्तन्निष्ठः । कीदृशौम् ? मत्तालौनां हर्षोद्भेद द्विरेफाणां या
[^१] या
माला तस्या बलयो वेष्टनं यस्याः कुवलयत्रजः नौलोत्पलमालायाः

सैव विभूषा अलङ्कारो यस्यास्ताम्[^२] । भगवतीप्रभावात् स एव

उरगस्तथाविधो जात इति भावः । पापाद् धर्मात् सम्भूय

आसाद्य । कै: ? धूमानामावर्त्तः परिमण्डलं यत्रान्धकारे तच्चाकृति-

राकारी यस्य तस्य विद्यतस्य भयानकस्य फणिनः सर्पस्य स्फारोऽति-

महान् फुत्कारपूरस्फूत्कृतिममूहस्तस्य यो व्यापार : क्रिया तेन व्यान्तं

यद्वक्त्रं प्रास्यं तत्र स्फुरन्यौ लेलिहायमाने गुर्यो गुरुतरे ये रसने

जिज्ञे त एव रज्जवो वरत्रास्तन्मया एव कौनाशस्य कृतान्तस्य

पाशा दूव पाशास्तैः ।
 
२२
 

 
बन्धनमभिधातुमाह
 

 
भर्त्तृब्रूभेदभौतोद्भट'[^३] कटकभटाकृष्टदुःश्लिष्टकेश-

श्चञ्चद्दा'[^४]चाटचेटोत्कटरटितकटु'[^५] ग्रन्थिपाशोपगूढ़ः ।
 

क्षुत्तृक्षामोष्ठकण्ठस्त्यजति स सपदि व्यापदं तां दुरन्तां

यो यायादार्य्यताराचरणशरणतां स्निग्धबन्धूज्झितोऽपि ॥
 

-----------------------------------------------------------------------------------------
[^
] Orig. दिद्विरेफानां ।
 

[^
] Orig. adds एवंविधा स्रगेव विभूषा तस्य विभूषा शोभा तामिति
 
समस्तं वा पदम् ।
 

[^
] A. भौभीतोत्भट ।
 
9A, पटु ।
 
8

[^५]
A. चच्चद
 
¡
 

[^४] A. पटु ।