This page has been fully proofread once and needs a second look.

॥ १४ ॥ वज्रेत्यादि-
हे सकलजनवत्सले मृगरिपुस्त्रस्यन्नावृत्य याति । मृगाः करिणः
पशवो वा तेषां रिपुः सिंहस्त्रस्यन् यमा वहन् श्रावृत्य व्यापाराद्
दूर पत्रं पलायते । कुतः ? त्वय्येव उचितम् अनुरूपं रचितं मिनिष्पादितं
यत् स्तोत्रं तेन दिग्धो विलिप्तोऽर्थो यस्याः एवंविधाया वाचो
वचनादर्थात् पुरुषस्येति । कीदृशः ? तोतीक्ष्णदंष्ट्रया उत्कटं भौभीषणम्
स्यं मुखं यस्य सः । तथा उपयुद्धे क्रुष्ध्यन् रोषं कुर्व्वन्, श्रापित्सुः
नापतितुमिच्छुः । किम्भूतः ? वज्रवत् क्रूरप्रहाराणि प्रखराणि
तौतीक्ष्णानि नखानां मुखानि अग्रभागास्तेषतैत्खाताः उत्कौर्णा मत्ता-
नाम् इभानां कुम्भिनां ये कुम्भाः शिरोदेशास्तेषु स्रोश्चोतन्ति स्रवन्ति
ण ध: चলনা:
सान्द्राणि घनानि यानि अस्राणि रुधिराणि तैर्धौताः प्रक्षालिताः
स्फुटविकटा अत्यन्तभोभीषणा याः टाः केशरास्ताभिः ङ्कटः स्कन्धस्य
धमने: सन्धिरन्तरालं यस्य स तथा ।
 
फणिनं वकुक्तुमाह--
 
धूमावर्त्तान्धकाराकृतिविकृत फणिस्फारफुत्कारपूर-
व्यापारव्यात्तवक्त्वस्फुरदुरुरसनारज्जुकौनाशपाभैः ।
 
पापात् सम्भूय भूयस्तव गुणगणनातत्पर त्वत्परात्मा
धत्ते मत्तालिमालावलयकुवलयस ग्विभूषां विभूतिम् ॥ १५ ॥
 
॥ १५ ॥ धूमेत्यादि-
हे विपद्रतजनोदाचणपरे लत्परात्मा भूयः पुनर्विभूतिं सम्पदं