This page has been fully proofread once and needs a second look.

खग्धरातो टीका ।
 
॥ १४ ॥ वज्रेत्यादि-

हे सकलजनवत्सले मृगरिपुस्त्रस्यन्नावृत्य याति । मृगाः करिणः

पशवो वा तेषां रिपुः सिंहस्त्रस्यन् अयमा वहन् श्रावृत्य व्यापाराद्

दूर पत्लायते । कुतः ? त्वय्येव उचितम् अनुरूपं रचितं मिष्पादितं

यत् स्तोत्रं तेन दिग्धो विलिप्तोऽर्थो। यस्याः एवंविधाया वाचो

वचनादर्थात् पुरुषस्येति । कीदृशः ? तोक्षदंडया उत्कटं भौषणम्

आयं मुखं यस्य सः । तथा उपयुद्धे क्रुष्यन् रोषं कुर्व्वन्, श्रापित्सुः

नापतितुमिच्छुः । किम्भूतः ? वज्रवत् क्रूरमहाराणि प्रखराणि

तौक्ष्णानि नखानां मुखानि अग्रभागास्तेषत्खाताः उत्कौर्ण मत्ता-

नाम् इभानां कुम्भिनां ये कुम्भाः शिरोदेशास्तेषु स्रोतन्ति स्रवन्ति
। ft

ण ध: चলনা:
 

 
स्फुटविकटा अत्यन्तभोषणा याः मटाः केशरास्ताभिः मङ्कटः स्कन्धस्य

धमने: सन्धिरन्तरालं यस्य स तथा ।
 

 
फणिनं वकुमाघ
 

 
धूमावर्त्तान्धकाराकृतिविकृत फणिस्फारफुत्कारपूर-

व्यापारव्यात्तवक्त्वस्फुरदुरुरसनारज्जुकौनाशपाभैः ।
 

 
पापात् सम्भूय भूयस्तव गुणगणनातत्पर त्वत्परात्मा

धत्ते मत्तालिमालावलयकुवलयस ग्विभूषां विभूतिम् ॥
 
१५
 

 
॥ १५ ॥ धूमेत्यादि-

हे विपद्रतजनोदाचणपरे लत्परात्मा भूयः पुनर्विभूतिं सम्पदं