This page has been fully proofread once and needs a second look.

विपुलाचलमस्तक इव शिरोऽर्थात् तस्यैव दन्तिनः कुम्भस्थलं तस्य
कोटिरयं जैग्रं सैव कोट्टाङ्गस्थानमिव तत्र उपविष्टो निषलोण्णो यः तथा ।
प्रहृष्टोऽत्यानन्दितः सन्। कस्य ? द्विपस्य करिणः । किम्भूतस्य ?
दानाम्भो मदजलं तेन पूर्य्यमाण:
सम्भूयमानः
(:
उभयकटः व्येतर-
गण्डस्थलं स एव कटका गिरेरधोभूरिव अतिविस्तीर्णत्वात् तत्र
श्रालम्विबिनां लोलम्बानां भ्रमराणां या माला पकिस्तस्या ह्रङ्कारो
मञ्जुगुञ्जध्वनिस्तेन त्राहआहूयमानाः सम्मखौखीक्रियमाणा ये प्रतिगजा
विपक्षदन्तिन: तैर्जनित उत्पादितो द्वेष एव वह्निः अनलो यस्य

तय्य ॥ १२
 
चौरानभिधातुमाह--
 
प्रौढ़प्रासंप्रहारप्रहतनरशिरःशूलवतुल्लुत्सवायां[^१]
शून्याटव्यां कराग्र[^२]ग्रहविलसदसिस्फोटकस्फीत[^३]दर्पान् ।
दस्टूयून् दास्ये नियुङ्क्ते[^४] सम्भृकुटिकुटिलभ्रूकटाक्षेक्षिताक्षां-
श्चिन्ता लेखन्यखिन्त्रस्फुटलिखितपदं नाम धाम श्रियान्ते॥ १३ ॥
 
॥ १३ ॥ प्रौढ़ेत्यादि--

हे अभयप्रदे ते तव नाम तारे प्रतारेत्यभिधानम् । दस्यून्
दास्ये नियुङ्क्ते चौरान् मृभृत्यत्वे नियोजयति । कीदृशम् ? श्रियां
धाम निखिल[^५] सम्पदामालय: । पुनः कौकीदृशम् ? चिन्ता ङ्कल्पः
-----------------------------------------------------------------------------------------
[^१] A. शूलल्युत्सबायां । [^२] B. omits one ग्र [^३] B. स्फोट ।
[^४] A. नियत्ते । [^५] Orig. निखि ।