This page has been fully proofread once and needs a second look.

ङ्गन्तो ये स्फुलिङ्गा: अग्नेः कणास्तै:[^१] स्फुरन्त्य इतस्ततो लहलहा-
न्त्यो या ज्वालाः शिखास्ताभिः करालोऽतिभौभीषणो यो ज्वलनो-
नलस्तेन जवेन विशन्तः अभ्यन्तरं[^२] परिभ्रमन्तः वेश्मनि[^३] शय्यायां
विश्रान्ताः सुखालौना ये ते तथा । इह तु काक्तान्तस्य पूर्व्वनिपातः
गतग्रामो मृभृत्यो यथा ॥ ११ ॥
 
करिणं निगदितुमाह--
 
दानाम्भःपूर्य्यमाणो[^४] भय कटकटकालम्बिले लिलोलम्ब[^५] माला
ह्रङ्कारा[^६] हूह्रयमानप्रतिगजजनितद्वेषवहेह्ने[^७] र्द्विपस्य ।
दन्तान्तोत्तुङ्गदोलातलतुलित[^८]तनुस्त्वामनुस्मृत्य मृत्युं
प्रत्याचष्टे प्रहृष्टः पृथुशिखर[^९]शिरःकोटिकोट्टोपविष्टः[^१०] ॥ १२ ॥
 
॥ १२ ॥ दानाम्भ इत्यादि--
 
हे दुर्गेौगोत्तारिणि लात्वाम् अनुकृत्य मृत्युं प्रत्याचष्टे भवर्ती इतीं हृदि
विभाव्य मरणं प्रतिचिक्षिपति । दन्तान्तो दशनाग्रं स एव उत्तुङ्गम्
उन्नतं[^११] दोलातलं प्रेङ्खस्वरूपं हिन्दोलेति प्रसिद्धं तत्र तुलिता[^१२]
तुलौकलीकृता तनुः शरीरं यस्य स तथा । कौदृश: ? पृथुशिखरो[^१३]
-----------------------------------------------------------------------------------------
[^१] Orig. omits: । [^२] Orig. omits: ।
[^३] Orig. यत्र वेश्मनि तत्र । [^४] A, B. पूर्य्यमानो ।
[^५] A. रोलम्ब । [^६] A. ठुङ्कार ।
[^७] A. द्वेषबह्ने द्विपस्य [^८] A. त्तुलित । [^९] B. शिषर ।
[^१०] A. कोटोपविष्ट । [^११] Orig. omits: ।
[^१२] Orig. तुलिमालीकृता । [^१३] Orig. शिषरो ।