This page has been fully proofread once and needs a second look.

कल्यापान्तोद्धाभ्रान्त[^१]वातभ्रमितजलचलल्लोलकल्लोलहेला-
संक्षोभोत्[^२]क्षिप्तवेलातटविकटचटत् [^३]स्फोटमोट्टाट्टहासात् ।
मज्जद्भि[^४]भिन्ननौकैः सकरुणरुदिताक्रन्दनिस्न्दमन्दैः[^५]
स्वच्छन्दं देवि सद्यस्त्वभिनुतिपरस्तौरैस्तीरमुत्तौतीर्य्यते ऽब्धः[^६] ॥
 
० ॥
 
॥ १० ॥
कल्पान्तेत्यादि--
 
हे देवि त्वदभिनुतिपरैरुत्तीर्य्यते अन्भेस्तीरं महासमुद्रात् पार-
मासाद्यते । मद्यस्ततुचणादेव । खच्छन्दमपराधीनं यथा स्यात्
तवाभितः सर्व्वतो नुतिरेव परा प्रधाना येषां तैः । भिन्ना विद
नौका तरियैषां तैः । मन्जस्तिलं प्रविशद्भिः । कीदृशैः ? सकल-
ऐन हृदयद्राविणा अतिदौनेन यद् रुदितं तेन य आकन्दनाद
स्तुमुलध्वनिस्तेन ये निस्पन्दाश्चेष्टाशून्या इव मन्दा मृता वयं सर्वे
इत्यनुत्साहा ये तैः । किम्भूतात् ? कल्पान्तः प्रलयः तत्र उड्भान्तः
समुत्थित द्रव यो वातः समीरणस्तेन भ्रमितानि आवर्ती-
कृतानि यानि जलानि तेषां ये चलन्तः ममुगच्छन्तो लोला:
कम्पमानाः[^७] कल्लोलास्तरङ्गास्तेषां हेलया विलासेन यः मंचोभो
विकलता तस्माद् उचिप्त उल्लहितो बेलातटो मर्यादाभूमिस्तत्र
-----------------------------------------------------------------------------------------
[^१] कल्पान्
तोत्भ्रान्त ।
 
[^२] A. संक्षोभोक्षिप्त ।
[^३]
चटास्फोटमुक्ताट्टहासात्
 
॥ १० ॥ कल्यान्तेत्यादि-
हे देवि त्वदभिनुतिपरैरुत्तीर्य्यते अन्भेस्तीरं महासमुद्रात् पार-
मासाद्यते । मद्यस्ततुचणादेव । खच्छन्दमपराधीनं यथा स्यात्
तवाभितः सर्व्वतो नुतिरेव परा प्रधाना येषां तैः । भिन्ना विद
नौका तरियैषां तैः । मन्जस्तिलं प्रविशद्भिः । कीदृशैः ? सकल-
ऐन हृदयद्राविणा अतिदौनेन यद् रुदितं तेन य आकन्दनाद
स्तुमुलध्वनिस्तेन ये निस्पन्दाश्चेष्टाशून्या इव मन्दा मृता वयं सर्वे
इत्यनुत्साहा ये तैः । किम्भूतात् ? कल्पान्तः प्रलयः तत्र उड्भान्तः
समुत्थित द्रव यो वातः समीरणस्तेन भ्रमितानि आवर्ती-
कृतानि यानि जलानि तेषां ये चलन्तः ममुगच्छन्तो लोला:
कम्पमानाः[^७] कल्लोलास्तरङ्गास्तेषां हेलया विलासेन यः मंचोभो
विकलता तस्माद् उचिप्त उल्लहितो बेलातटो मर्यादाभूमिस्तत्र
-----------------------------------------------------------------------------------------
[^१] कल्पान्तोत्भ्रान्त । [^२] A. संक्षोभोक्षिप्त ।
[^३] चटास्फोटमुक्ताट्टहासात्
[^४] A. मज्जत्भि ।
[^५] A. रुदितैः क्रन्दनिष्पन्नमन्दैः । [^६] A. तेऽब्धे ।
[^७] Oria. adds उत्तमा धनामीभूता ।