This page has been fully proofread once and needs a second look.

बौद्धस्तोत्रसंग्रहः ।
 
कल्यान्तोद्धान्त'[^१]वातभ्रमितजलचलल्लोलकल्लोलहेला-

संक्षोभोत्
[^२]क्षिप्तवेलातटविकटचटत् [^३]स्फोटमोट्टाट्टहासा-
त् ।
मज्जद्भि' [^४]भिन्ननौकैः सकरुणरुदिताक्रन्दनिस्पन्दमन्दैः
[^५]
स्वच्छन्दं देवि सद्यत्वभिनुतिपरस्तौरमुत्तौर्य्यते ऽब्धः[^६]
 

 
१ कल्पान्तोत्भ्रान्त ।
 

 
३ A. चटास्फोटमुक्ताट्टहासात् ।
 

 
॥ १० ॥ कल्यान्तेत्यादि-

हे देवि त्वदभिनुतिपरैरुत्तीर्य्यते अन्भेस्तीरं महासमुद्रात् पार-

मासाद्यते । मद्यस्ततुचणादेव । खच्छन्दमपराधीनं यथा स्यात्

तवाभितः सर्व्वतो नुतिरेव परा प्रधाना येषां तैः । भिन्ना विद

नौका तरियैषां तैः । मन्जस्तिलं प्रविशद्भिः । कीदृशैः ? सकल-

ऐन हृदयद्राविणा अतिदौनेन यद् रुदितं तेन य आकन्दनाद

स्तुमुलध्वनिस्तेन ये निस्पन्दाश्चेष्टाशून्या इव मन्दा मृता वयं सर्वे

इत्यनुत्साहा ये तैः । किम्भूतात् ? कल्पान्तः प्रलयः तत्र उड्भान्तः

समुत्थित द्रव यो वातः समीरणस्तेन भ्रमितानि आवर्ती-

कृतानि यानि जलानि तेषां ये चलन्तः ममुगच्छन्तो लोला:

कम्पमानाः '[^७] कल्लोलास्तरङ्गास्तेषां हेलया विलासेन यः मंचोभो

विकलता तस्माद् उचिप्त उल्लहितो बेलातटो मर्यादाभूमिस्तत्र
 

 

-----------------------------------------------------------------------------------------
[^१] कल्पान्तोत्भ्रान्त । [^
] A. संक्षोभोक्षिप्त
8

[^३] चटास्फोटमुक्ताट्टहासात् [^४]
A. मज्जत्भि ।
 
६ A. ते ऽब् ।
 
त् ।
 

[^
] A. रुदितैः क्रन्दनिष्पन्नमन्दैः ।
 
9
[^६] A. तेऽब्धे ।
[^७]
Oria. adhd उत्तमा धनामीभूता ।