This page has not been fully proofread.

बौद्धस्तोत्रसंग्रहः ।
 
कल्यान्तोद्धान्त'वातभ्रमितजलचलल्लोलकल्लोलहेला-
संक्षोभोत्
क्षिप्तवेलातटविकटचटत् स्फोटमोट्टाट्टहासा-
मज्जद्भि' भिन्ननौकैः सकरुणरुदिताक्रन्दनिस्पन्दमन्दैः
स्वच्छन्दं देवि सद्यत्वभिनुतिपरस्तौरमुत्तौर्य्यते ऽब्धः ॥
 
१ कल्पान्तोत्भ्रान्त ।
 
३ A. चटास्फोटमुक्ताट्टहासात् ।
 
॥ १० ॥ कल्यान्तेत्यादि-
हे देवि त्वदभिनुतिपरैरुत्तीर्य्यते अन्भेस्तीरं महासमुद्रात् पार-
मासाद्यते । मद्यस्ततुचणादेव । खच्छन्दमपराधीनं यथा स्यात्
तवाभितः सर्व्वतो नुतिरेव परा प्रधाना येषां तैः । भिन्ना विद
नौका तरियैषां तैः । मन्जस्तिलं प्रविशद्भिः । कीदृशैः ? सकल-
ऐन हृदयद्राविणा अतिदौनेन यद् रुदितं तेन य आकन्दनाद
स्तुमुलध्वनिस्तेन ये निस्पन्दाश्चेष्टाशून्या इव मन्दा मृता वयं सर्वे
इत्यनुत्साहा ये तैः । किम्भूतात् ? कल्पान्तः प्रलयः तत्र उड्भान्तः
समुत्थित द्रव यो वातः समीरणस्तेन भ्रमितानि आवर्ती-
कृतानि यानि जलानि तेषां ये चलन्तः ममुगच्छन्तो लोला:
कम्पमानाः ' कल्लोलास्तरङ्गास्तेषां हेलया विलासेन यः मंचोभो
विकलता तस्माद् उचिप्त उल्लहितो बेलातटो मर्यादाभूमिस्तत्र
 

 
२ A. संक्षोभोक्षिप्त
8 A. मज्जभि ।
 
६ A. ते ऽब् ।
 
त् ।
 
५ A. रुदितैः क्रन्दनिष्पन्नमन्दैः ।
 
9 Ori adhउत्तमा धनामीभूता ।