This page has been fully proofread once and needs a second look.

॥ ९॥ मायेत्यादि--
 
युष्मत्पादाब्जपूजां तव चरणसरोजसपर्थी चयां क्षणमपि न लभे मना-
गपि न साधयामि । कुतः ? स्वैर्दोषैस्तुल्यकालं क्रमाच्च वाह्यमानः,
स्खैवैरात्मौमीयैदेषैिर्दोषैरपराधैः समकालं यथा येन युज्यमानः । कौकीदृशो-
ऽहम् ? अनेकसाधारणांशः अनेकेषां बहूनां साधारणस्तुल्यः अंशः
आगः यस्य सः । तथा क इव ? मठकरभ इव विहारारोष्ट्र इव ।
किं स्वरूपैः ? माया विद्या, मत्सकाशात् सरतु इति मत्सर स्तस्य
भावो मात्सर्य्यँयं, माया तु कामनालक्षणा तृष्णा, मानञ्चित्तसमुन्नतिः
स च सप्तविधः । त एव प्रभृतयः प्रकारा येषां तैः । अधमैर्वराकैः
प्रज्ञादृष्टिमात्रमावर्त्तयन् । यत्तदर्थे यद् यस्मादित्यर्थः । अहं[^१] पर-
प्रेष्योऽतो विशेषादेषा कार्पण्यदीनाक्षरपदरचना एषा [^२]स्वदुःखावि-
ष्करणरूपा । कृपणस्य वराकस्य अतिदुर्गतस्य भावः कार्पण्यं तस्मा-
द्दौनमतिकातरं पंरुषम् अक्षरं येषु तेषां पदानां शब्दानां रचना
ग्रथना । ममाबन्ध्यकामा स्यात्तदर्थविशेषात् पुनःपुनर्विज्ञापया
मौ
-
मी
ति वाक्यशेषः । अबन्ध्योऽनिष्फल:[^३] कामोऽभिलाषो यत्र सा
तथा । विशेषादतिशयेन फलवती यथा स्यादिति वा योज्या ।
मायामात्सर्य्यमानक्लेशादिस्तं[^४] निर्जित्य त्वत्पदार विन्दाराधनैकपरो
यथा स्यां तद्विधेहीत्याशयः ।
 
दुःखमावेद्य इदानोंनीं प्रभावातिशयद्वारेण भगवतौंतीं स्तुवन् दौ
अष्टमहाभयापहरणशक्तिम श्रम् अष्टचोश्लोकेनाह--
-----------------------------------------------------------------------------------------
[^१] Orig. महं ? [^२] Orig. स्वदुःखाविःकरणरूपा ।
[^२] Orig. अनिःफलः । [^४] Orig. क्लेशारिस्तं ।