This page has been fully proofread once and needs a second look.

यद्वा प्राप्तः सिद्धः काम इच्छा यस्य । केन ? न्ततान्तर्ज्वरेण सन्ततं
निरन्तरं योऽन्तर्मनसि ज्वरो दुःहतापस्तेन । अरतिभुवा अरतेर-
सुखाद् भवति उत्पद्यते यस्तेन अमोसह्येन अतिदु:हेन । कलजन-
मनोऽभिलाषसम्पादिका व्याक्रन्दत्यपि मयि न तुष्यसीति धिग्
दैवमित्यभिप्रायः ।
 
अधार्म्मिकं[^१] नाम प्राकलयसि इत्याशय ग्राहङ्क्य आह--
 
पापौपी यद्यस्मि कस्मात् त्वयि मम महतौती वर्द्धते भक्तिरेषा
श्रुत्या[^२] स्मृत्या च नाम्नाप्यपहरसि हठात् पापमेका त्वमेव ।
व्त्यक्तव्यापारभारा तदसि मयि कथं कथ्यतां तथ्यकथ्ये
पथ्यं ग्लाने मरिष्यत्यपि विपुलरूकृपः किं भिषग् रोरुधीति ॥ ८ ॥
 
॥ ८ ॥ पापौपीत्यादि--
 
पापौपी यद्यस्मि भवामि, कस्मात् किमर्थं त्वयि अनिर्व्वचनीय-
माहात्म्यायां मम पापकारिणो भक्तिः श्रद्धैषा पुरःपरिवर्त्तिनौनी
स्तुत्यादिरूपा महतौ बाती सातिरेका सती[^३] वर्द्धते वृद्धिमुपैति । नहि
उपचितकुशलमूलस्य त्वच्चरणेऽभिप्रसादोऽतोऽनुमौमीयते नाहमपुण्य-
वान् । अपरञ्च[^४] त्वमेव परम् एका अद्वितीया कलुषेन्धनदहना-
त्मिका पापमपहरमिसि स्फोटयसि हठात् बलात् । कया ? श्रुत्या
-----------------------------------------------------------------------------------------
[^१] Orig. अधर्म्मिकं । [^२] A. श्रुत्वा ।
[^३] Orig. साता । [^४] Orig. कापरञ्चा ।