This page has been fully proofread once and needs a second look.

बौद्धस्तोत्रसंग्रहः ।
 
इत्युच्चैरूईबाहै। नदति नुतिपदव्याजमाक्रन्दनादं

नार्हत्यन्योऽप्युपेक्षां[^१] जननि जनयितुं किम्पुनर्यादृशो
 
१२
 
त्वम् ।
 
त्वम् ।
त्वत्तः पश्यन् परेषामभिमतविभवप्रार्थनां प्राप्तकामो

दोऽसोन भूयस्तरमरतिभुवा सन्ततान्तर्ज्वरेण ॥ ७ ॥

 
॥७॥ इत्युच्चेरूईबाहा विति-

 
हे जननि अन्योऽपि अदयालु: प्रार्थ्यते, अपि इत्यनेन प्रायुक्ता-

भिलाषप्रकारेण उच्चैरधिकतरम् ऊर्डबाहौ नदति ऊर्द्धम् उपरि

वाहू मुजौ यस्य तस्मिन् उत्चित्रभुजे विरुवति जने अाक्रन्दनादं

यथा भवति इति क्रियाविशेषणम् । त्रा उच्चैः क्रन्देन भयविज्ञल-

प्रलापेन नादोऽत्युच्चध्वनिर्यत्र नदने तमेव पुष्णाति । नुतिपदव्याजं

नुतेः पदं शब्दः[^२] वाक्यं वा तन्मिषं । उपेचाम् श्रवज्ञाम् अवहेलां

जनयितुम् उत्पादयितुं नार्हति नो चितकारी भवति । किं पुनः इत्या-

चर्य्याभिधानमति भयेनेत्यर्थः । दशदिग्लोकधात्ववस्थित निखिल

जनातिदुःसहदुःखानलपरित्राणकारणाध्येषणपरायणा तन्निवारणाय

करुणागुणरमणीयान्तःकरण त्वमौदृशी माता । किञ्च त्वत्तः पश्यन्

परेषां त्वत्तो भवत्याः सकाशात् परेषां त्वद्भक्तिपरायणानाम् अन्येषा-

मभिमतविभवप्रार्थनां प्राप्तुकाम: पश्यन् अवलोकयन् भूयस्तरम्

अतिशयेन अहं दह्ये प्रज्वलितो भवामि । अभिमता अभिलषिता

ये विभवा लौकिकलोकोत्तराः श्रियस्तेषां प्रार्थना यात्रा [^३]ताम् ।
 

-----------------------------------------------------------------------------------------
 
[^
] नार्हत्यं न्योप्युपेक्षां
 
। [^] Orig. omit:
 

[^
] Orig. यांचा ।