This page has been fully proofread once and needs a second look.

॥ ६ ॥ यो य इत्यादि--

हे सत्यवत्सले त्वया पूर्व्वमात्मोपज्ञं कृता या[^१] प्रतिज्ञा अवश्रवण्य-
पाल[^१]नीया । आत्मनः स्वस्थाया उपज्ञम् अनुरूपं यथा स्यादिति
क्रियाया विशेषणम् । तां मयि अपि दुःखपातालमग्ने दुःखमेव
प्रतिगाधत्वात् पातालमिव तत्र मग्ने निःशेषेण तलं गते सफलां
संपूर्णां कुरु निष्पादय । कां ताम् ? यो य इति वीमाप्सायाम् ।
क्लेशानां रागादौदीनाम् श्रोघो निवहः स एव अतिदाहकत्वाद्
र्जिह्निर्हुताशनः तेन प्रज्वलिता प्रदीप्ता तनुः कायो यस्य तस्याहं
तारिणी निस्तारिकेत्येव । अर्थान्तरन्यासव्याजेन भगवतीमेव उत्क-
र्षयनाह वर्द्धन्ते इति । प्राणिनामेते पुरोवर्त्तिनो दुःखवेगानां
प्रवाशःहाः । किम्भूताः ? परुषपरिभवाः परुषोऽतिनिष्ठुर: परिभवस्तिर-
स्कारो येषु ते तथा । वर्द्धन्ते वृद्धिमुपयान्ति यावत्तावदेतत्-
पर्य्यन्तमेव अनुकम्पा महाकरुणा । केषां सम्यक्सम्बुद्धयाने सुगत-
महावर्त्मनि[^३] प्रणिधिबेर्बोधिचित्तम् उत्पाद्य निखिलचित्रिजगदुद्धरणाय
उद्योगः प्रस्थानचित्तं तत्र ष्टधृता निहिता बुद्धिः प्रज्ञा यैस्तेषाम् ।
एतेन एतदुकं यावद्द् यावद् भवदुःखवृद्धिस्तावद्भवद्धिविधानां परार्थ-
परायणानां महाकरुणापि वर्द्धते । अतो[^४] न मामुपेचितु-
मर्हसौति भावः ।
 
देव्याः स्वदुःखमावेद्यापि कदाचिद्दुर्वृत्तं मामावेदितवत्सलं च
आवेद्य उपेक्षते इत्यालोच्च पुनः फुत्कारयन्नाह--
-----------------------------------------------------------------------------------------
[^१] Orig. कृतया । [^२] Orig. वाल ।
[^३] Orig. महाव्रत्मनि [^४] Orig. त्यतो ।