This page has not been fully proofread.

खग्धरास्तोत्र टीका ।
 
॥ ६॥ यो य इत्यादि-

हे सत्यवत्सले त्वया पूर्व्वमात्मोपज्ञं कृता या'[^१] प्रतिज्ञा श्रवण्य-

पाल नौ[^१]नीया । आत्मनः स्वस्था उपज्ञम् अनुरूपं यथा स्यादिति

क्रियाया विशेषणम् । तां मयि अपि दुःखपातालमग्ने दुःखमेव

प्रतिगाधत्वात् पातालमिव तत्र मग्ने निःशेषेण तलं गते सफलां

संपूर्ण कुरु निष्पादय । कां ताम् ? यो य इति वीमायाम् ।

क्लेशानां रागादौनाम् श्रोघो निवहः स एव अतिदाहकत्वाद्

वर्जिताशनः तेन प्रज्वलिता प्रदीप्ता तनुः कायो यस्य तस्याहं

तारिणी निस्तारिकेत्येव । अर्थान्तरन्यासव्याजेन भगवतीमेव उत्क-

र्षयनाह वर्द्धन्ते इति । प्राणिनामेते पुरोवर्त्तिनो दुःखवेगानां

प्रवाशः । किम्भूताः ? परुषपरिभवाः परुषोऽतिनिष्ठुर: परिभवस्तिर-

कारो येषु ते तथा । वर्द्धन्ते वृद्धिमुपयान्ति यावत्तावदेतत्-

पर्य्यन्तमेव अनुकम्पा महाकरुणा । केषां सम्यक्सम्बुद्धयाने सुगत-

महावर्त्मनि'[^३] प्रणिधिबेधिचित्तम् उत्पाद्य निखिलचिजगदुद्धरणाय

उद्योगः प्रस्थानचित्तं तत्र ष्टता निहिता बुद्धिः प्रज्ञा यैस्तेषाम् ।

एतेन एतदुकं यावद्द्यावद् भवदुःखवृद्धिस्तावद्भवद्धिधानां परार्थ-

परायणानां महाकरुणापि वर्द्धते । अतो[^४] न मामुपेचितु-

मर्हसौति भावः ।
 

 
देव्याः स्वदुःखमावेद्यापि कदाचिद्दुर्वृत्तं मामावेदितवत्सलं च

आवेद्य उपेचते इत्यालोच्च पुनः फुत्कारयन्नाह
 
--
-----------------------------------------------------------------------------------------
[^
] Orig. कृतया ।
 
[^२] Orig. महाव्रत्मनि
 
वाल ।
[^३]
Orig. वाल ।
 
8
महाव्रत्मनि [^४] Orig. त्यो ।
 
यतो ।