This page has been fully proofread once and needs a second look.

१०
 
बौद्धस्तोत्रसंग्रहः ।
 
॥५॥ मातापौत्यादि-

अर्थान्
 

 
हे परमक्षान्तिसम्पन्ने पित्रोरपि अधिकतरा त्वम् । कथम् ?

मातापि पुत्रे तनये स्तन्यहेतोर्दुग्धनिमित्तं बहुधा अतिरुदति

श्राक्रन्दति सति खेदमायाति विषादमुपैति । जनकोऽपि असत्प्रार्थ-

नासु त्रसन्यः असम्भाविन्यः १ या वस्तुनो वाञ्छास्तासु प्रयुक्तः प्रति-

दिवसं प्रतिप्रेरितः सन् क्रोधं धत्ते कोपमुद्दहति । त्वं तु भगवती

पुनः, प्रतिस्नेहवती, सर्व्वेभ्योऽपरिमितजनेभ्योऽभ्यर्थिता

यथाभिलषितवस्तूनि विसृजसि परित्यजति । कथं विसृजमि

इत्याशय ग्राह। त्रैलोक्यानां वैधातुकान्तर्वर्त्तिनां मत्त्वानां वाञ्छाया

विपुलं महत्फलं यस्याः सा चालौ, महाकल्पवृक्षस्य उत्तमवाञ्छा-

तरोरयवली च या सा तथा प्रधानमञ्जरीव त्वमित्यर्थः । अत-

स्त्रैभववदान्याया महाकरुणाकृतहृदयायाः अत्यल्पमपि अन्यथात्वं

विकारभावो न च नैव जातु कदाचिदपि । एतेन वार्त्तानां

परुषाभिधानेऽपि भवतो न परिखिद्यते इति भावः ।
 

 
किञ्च पूर्व्वकृतप्रतिज्ञामपि भगवत्याः स्मारयन्नाह

या यः क्लेशौघ वह्निज्वलिततनुरहं तारणौ तस्य तस्ये-

त्यात्मोपज्ञं प्रतिज्ञां कुरु मयि सफलां दुःखपातालमने ।

वर्धन्ते यावदन्ते परुषपरिभवाः प्राणिनां दुःखवेगाः

सम्यक्संबुद्धयाने प्रणिधिष्टतधियां तावदेवानुकम्पा ॥६॥
 

 

-----------------------------------------------------------------------------------------
[^
] Orig. संतो संभवनिनोथे वस्तुनोयं चास्तासु ।

[^
] A. क्लेशोघ ।
 
[^] A. आत्मोपज्ञां ।
यू

[^४] A. भृतिधियां । [^५]
A. अनुकम्पा ।
 
8 A. इतिधियां ।