This page has been fully proofread once and needs a second look.

संश्रयामि[^१]। किं विशिष्टाम् ? पापहन्त्रोंरीं पापानि दुरितानि
न्ति स्फुटयतीति। किम्भूतः ? परगतिगमनः परेषां रागादि-
क्लेशानाम् अधौधीना या देवादिषङ्गतयस्तासु गमनं यस्य मोसोऽहम् ।
इत्यंथं गतोऽपि लोकाशानिबद्धः । कथम् ? श्रुत्वा भूयः परेभ्यो
ब्व्योन्म्नि चन्द्रार्कलक्ष्मीम्[^२], 'श्रहमप्येवंभूतोऽनेन कथमालोकयामीति
कृत्वा अथ आलोकाय निभायनाय आशा अभिलाषस्तत्र निबद्धो
नियतलग्नो यः स तथा । परेभ्यस्तद्गुणोद्वागारिभ्यः श्रुत्वा भूयो वारं-
वारं समाकर्ण्य आकाशे चन्द्रार्कयोरिव लक्ष्मीं त्वद्गुणसम्पदम् ।
अन्धोऽपि किं न सुखौखी स्यादित्याह-- दुर्लङ्घे दुःखवहौह्नौ विनि-
पतिततनुः, दुःखमेव अतिदु:हत्वाइहिःद्वह्निः अनलः दुःखेन अतिकष्टेन
लङ्घयितुमतिक्रमितुं शक्यते इति दुर्लवस्तनङ्घस्तत्र विनिपतिता निमग्ना
तनुः शरीरं यस्य स तथा दुष्टो भगो ज्ञानं यस्य स दुर्भगो
दुर्बुद्धिर्भाग्यरहित इत्यर्थः किं किं कर्त्तुमिच्छामीति कां कां दिशं
गच्छामौमीति कृत्वा कान्दिशीको भयद्रुतः । पुनः कौदृशः? किं किं
मूढ़ः करोमौमीत्यसकृदपि कृतारम्भवैयर्थंथ्यखिन्नः, मूढः स्वकार्य्येऽनभिज्ञः
सन् किं किं करोमौमीति किं किमाचरामौमीत्यनेनाकारेणाकृदपि
मुहुरपि कृतो विहितो य प्रारम्भ उद्योगस्तस्य वैयर्थेथ्येन नैष्फल्येन
खिन्नः क्लिट: उद्दिविग्न इत्यर्थः क्षतनयनेऽपि एतद्विशेषणं यथासम्भवं
योजनीयम् । इत्थं गतोऽपि अहं कथं नानुकम्प्य इति भावः ।
-----------------------------------------------------------------------------------------
[^१] Orig. संश्रयमामि ।
[^२] Orig. चन्द्रार्कलक्षः ।