This page has been fully proofread once and needs a second look.

किंविशिष्टौ ? बालार्कालोकताम्रप्रवरसुर शिरश्चारुचूड़ामणिश्रीसम्प
त्सम्पर्क रागानंति चिरर चितालक्तकव्यक्तभक्ती, बालोऽभिनवोदितो
योऽर्कः सूर्य्यस्तस्यालो कोऽरुणावभासस्तद्वत्ताम्रा आराः प्रवराणां
सुराणामिन्द्रादिदेवानां शिरःस मस्तकेषु ये चारवो[^१]ऽतिरुचिरा-
चूड़ामणयः शिखाविन्यस्तरत्नानि तेषां श्रौसम्पत् शोभासम्मृद्धि-
स्तस्याः सम्पर्कों मिलनं तेन यो रागो लौहित्यं तेन अनतिचिरम्
अत्यल्पकालं रचिता निर्मिता अलक्तकस्य यावकस्य व्यक्ता प्रति-
स्फुटा भक्तिः विचित्रयोजना ययोस्तौ । अनेन एतदुक्तं भवति
हे मातस्त्वमेव श्रापच्चरया[^२] तारिणी च तो मां ह्यापत्-
पतितमुद्धर्त्तु[^३]मर्हमीति कवेरभिप्रायः ।
 
कथमहमापत्पतित इत्याह
 
दुर्लङ्गे दुःखवह्नौ विनिपतिततनुर्दुर्भगः कान्दिशौकः
किं किं मूढ़ः करोमौत्यसकृदपि कृतारम्भवैयर्थ्यखिन्नः ।
श्रुत्वा भूयः परेभ्यः क्षतनयन इव व्योनि चन्द्रार्कलक्ष्मौम्
आलोकाशानिबद्धः परगतिगमनस्त्वां श्रये पापड़न्त्रीम् ॥२॥
 
॥ ९ ॥ दुर्लङ्गे[^४]त्यादि-
चतनयन द्रव चचुर्विहीन इव हे मातस्त्वां भगवर्ती श्रये
--------------------------------------------------------------------------------------
 
[^१] Orig. चारवो अतिरुचिरा । [^२] Orig. आपच्छरण्ये ।
[^३] Orig. महस्मीति । [^४] Orig. दुर्लङ्घ्ये ।